SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ (१) दीश्वर नायमेकं, कस्तानिवारयति संचरतोयथेष्टम् ॥ १४ ॥ चित्रं किमत्र यदि ते त्रिदशांग नांन्नि, नीतं मनागपि मनो न विकारमा. म् ॥ कल्पांतकालमरुता चलिताचलेन, किं मंदरादिशिखरं चलितं कदाचित् ॥१५॥ निमवर्तिरपवतितैलपूरः, कृत्स्नं जगत्रयमिदं प्रकटीकरोषि ॥ गम्योन जातु म. रुता चलताचलानां, दीपोऽपरस्त्वमसि नाथ जगत्प्रकाशः ॥१६॥ नास्तं कदाचिउपयासि न राहुगम्या, स्पष्टीकरोषि सहसा युगमजा
SR No.010299
Book TitleJain Stotra Ratnamala
Original Sutra AuthorN/A
AuthorKothari Kasalchand Nimji
PublisherKothari Kasalchand Nimji
Publication Year1907
Total Pages171
LanguageHindi
ClassificationBook_Devnagari
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy