________________
(१) दीश्वर नायमेकं, कस्तानिवारयति संचरतोयथेष्टम् ॥ १४ ॥ चित्रं किमत्र यदि ते त्रिदशांग नांन्नि, नीतं मनागपि मनो न विकारमा.
म् ॥ कल्पांतकालमरुता चलिताचलेन, किं मंदरादिशिखरं चलितं कदाचित् ॥१५॥ निमवर्तिरपवतितैलपूरः, कृत्स्नं जगत्रयमिदं प्रकटीकरोषि ॥ गम्योन जातु म. रुता चलताचलानां, दीपोऽपरस्त्वमसि नाथ जगत्प्रकाशः ॥१६॥ नास्तं कदाचिउपयासि न राहुगम्या, स्पष्टीकरोषि सहसा युगमजा