________________
(१वए) चारोऽर्थव्यंजनयोर्योगसंक्रांतिः शाम सम्यग्दृष्टिश्रावकविरतानंतवियोजक दर्शनमोहदपकोपशमकोपशांतमोह क्षपकदीर मोहजिनाः क्रमशोऽसं ख्येयगुणनिर्जराः पापुलाकबकुश कुशीलनिग्रंथस्नातका निग्रंथाः एम संयमश्रुतप्रतिसेवनातीलिंग लेश्या पपातस्थानविकल्पतः साध्याः ए॥
॥ ति नवमोऽध्यायः ।। ॥ अथ दशमोऽध्यायः॥ मोदकयाज्ञानदर्शना वरणांत रायदयाञ्च केवलम् ॥ बंधहेत्वन्नाव निर्जरान्याम् शाकस्लकर्मचयो ।