________________
(१३०) प्रमत्तयोगोत्याराव्यपरोपणं हिंसा ७ असदनिधानमनृतम् ए॥ अदत्तादा नं स्तेयम् १णा मैथुनमब्रह्म ११ ॥मू ो परिग्रहः १शानिःशल्यो व्रती १३ ॥गार्यनगारश्च १४॥अगुव्रतोऽगा री १५ ॥ दिग्देशानदंमविरतिसामायिकपौषधोपवासोपन्नोगपस्निोग परिमाणातिथितं विनागव्रतसंपन्नश्च १६ ॥ मारणांतिकी संलेखनां जोषि ता १७ ॥ शंकाकांकाविचिकित्सान्य दृष्टिप्रशंसासंस्तवाः सम्यग्दृष्टे रति चाराः १७॥ व्रतशोलेषु पंच पंच ययाक्रमम् १५ ॥ बंधवधवविल्लेदाति