________________
(१३५) ॥ अथ पष्ठोऽध्यायः ।। कायवाङ्मनःकर्म योगः१ ॥स आश्रवः ॥ शुन्नः पुण्यस्य ३॥ शुन्नःपापस्य ॥ (शेषपापम्) भास कषायाकषाययोः सांपरायिकर्यापथ योः ५॥ इंश्यकपायाव्रतक्रियाः पं चचतुःपंचपंचविंशतिसंख्याः पूर्वस्य नेदाः ६॥ तीव्रमंदज्ञाताज्ञातनाववी र्याधिकरण विशेषज्यस्तहिशेषः (वि शेषात्तविशेषः) ७॥अधिकरणं जी वाजीवाः ॥ प्राचं संरंनसमारंजा नियोगकृतकारितानुमतिकषायविशे पस्त्रिस्त्रिस्त्रिचतुश्चैकशः निर्वर्जना