________________
३
(१३५) ॥ अथ पष्ठोऽध्यायः ॥ कायवाङ्मनःकर्म योगः १ ॥स श्राश्रवः ॥शुन्नः पुण्यस्य ३॥ अ शुनःपापस्य ।। (शेपंपापम् ) भास कायाकपाययोः सांपरायिकर्यापथ योः ए॥इंडियकपायाव्रतक्रियाः पं चचतुःपंचपंचविंशतिसंख्याः पूर्वस्य नेदाः ६॥ तीव्रमंदज्ञाताज्ञातनाववी र्याधिकरण विशेषज्यस्तविशेषः (वि शेषातहिशेषः) 3॥ अधिकरणं जी वाजीवाः॥ भायं संरंजसमारंजा रंनयोगकृतकारितानुमतिकषायविशे स्त्रिस्त्रिस्त्रिश्चतुश्चैकशः निर्वर्तना