________________
(१३२) हारविसर्गान्यां प्रदीपवत् १६ ॥ गतिस्थित्युपग्रहो धर्माधर्मयोरुपकारः १७ ।। आकाशस्थावगाहः १॥शरी रावाङ्मनःप्रासापानाः पुजलानाम् १ए । सुखदुःखजीवितमरणोपग्रहा श्व श्णा परस्परोपग्रहोजीवानामश्? ॥ वर्तनापरिणामः कियापरत्वापरत्वे च कालस्य १२ ॥ स्पर्शरलगंधवर्णवं तः पुजलाः ३३ ॥ शब्दगंधसौम्य स्थौल्यसंस्थानन्नेदतमचायातपोयो तवंतश्च श्॥ अगवःस्कंधाश्च २५॥ संघातन्नेदेन्य उत्पाद्यते २६ ॥ नेदा पंः ॥नेदसंघातान्यांचाकुषा,