________________
(ए३) युनिसुव्रतः ॥ १६ ॥ पादाङ्गुलीनमी रके-बीनमिश्चरणक्ष्यम् ॥ श्रीपार्श्व मायः सर्वाङ्ग, वर्धमानश्चिदात्म कम् ॥ १७ ॥ पृथिवीजलतेजस्कवाय्वाकाशमयं जगत् ॥ रकेदशेष पापेच्यो,वीतरागो निरञ्जनः॥१७॥ राजधारे स्मशाने च, संग्रामे शत्रु संकटे ॥ व्याघ्रचौराग्निसर्पादिनूत प्रेतनयाशिते ॥ १७॥ आकाले म रणे प्राप्ते, दारिड्यापत्समाश्रिते ॥ अपुत्रत्वे *महापुःखे, मूर्खत्वे रोग
. * महादोषे.