________________
(ए१) घाय च ।। सूर्यचन्झनिरोधेन, सुधी; सर्वार्थसिध्ये ॥ ७॥ दक्षिणे मद नपी, वामपावें स्थितो जिनः ।। श्रकसंधिषु सर्वज्ञः, परमेष्ठी शिवं करः ॥ ॥ पूर्वाशांच जिनो रके. दाग्नेयी विजितेन्श्यिः ॥ दक्षिणाशां परब्रह्म, नैशी च त्रिकाल वित्॥णा पश्चिमाशां जगन्नायो, वायव्यां प रमेश्वरः ॥ उत्तरां तीर्थकत्सर्वामी, शानेऽपि निरञ्जनः ॥ १०॥ पातालं नगवानहनाकाशं पुरुषोतमः ॥ रोहिणीप्रमुखा देव्यो, रक्षन्तु स कलं कुलम् ।। ११ ।। झपन्नो मस्तकं