SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ [ २६ दीप अढाई सरस राज, क्षेत्र दश ता विष छाजै । सात शत बीस जिन राज, पूजता पाप सब भाजे । ॐ ह्री पाच भरत, पाच ऐगवत दश क्षेत्र विष तीस चौबीसी के सात सौ बीस जिन बिम्बेभ्योऽयं निर्व। विद्यमान बीस तीर्थंकर का अर्घ उदक-चदन-तदुल-पुष्पकैश्चरु-सुदीप-सुधप-फलार्घकः । धवल-मंगल-गान-रवाकुले जिनगृहे जिनराजमह यजे ॥१॥ ॐ ह्री सीमघर-युगमघर-वाहु सुवाहु-संजातक-स्वयंप्रभ ऋषभानन अनन्तवीर्य-सूर्यप्रभ-विशालकीर्ति-वज्रधर-चन्द्रानन-भद्रबाहु-भुजङ्गमईश्वर-नेमिप्रभ-बीरसेन-महाभद्र-देवयशो-अजितवीर्येति विशतिविद्यमान-तीर्थकरेभ्योऽयं निर्वपामीति स्वाहा । कृत्रिम व अकृत्रिम चैत्यालयो के अर्घ कृत्याकृत्रिम-चार-चैत्यनिलयान् नित्य त्रिलोकीगतान् । वन्दे भावनव्यतरान् धुलिवरान् स्वर्गामरावासगान् ।। सद्गन्धाक्षत-पुष्पदाम-चरुकैः, सद्दीप-धूपैः फलैः । द्रव्य!रमुखयंजामि सतत दुष्कर्मणा शान्तये ॥१॥ ॐ ह्री कृत्रिमाकृत्रिमचैत्यालय-सबधिजिनविम्बेभ्योऽयं निर्व० । • वर्षेषु वर्षान्तर-पर्वतेषु नन्दीश्वरे यानि च मन्दरेषु । यावति प्रत्यायतनानि लोके, सर्वारिण बन्दे जिनपुंगवाना।२। अवनि-तल-गतानां कृत्रिमाकृत्रिमारणां, वन-भवन-गतानां दिव्य-वैमानिकानाम् । इह मनुज-कृताना देवराजाचितानां, जिनवर-निलयानां भावतोऽह स्मरामि ।।
SR No.010298
Book TitleJain Stotra Puja Path Sangraha
Original Sutra AuthorN/A
AuthorVeer Pustak Bhandar Jaipur
PublisherVeer Pustak Bhandar Jaipur
Publication Year
Total Pages443
LanguageHindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy