SearchBrowseAboutContactDonate
Page Preview
Page 377
Loading...
Download File
Download File
Page Text
________________ (१४७) विभवो विभयो वीरो विशोको विरुजो जरन् । विरागो विरतोऽसङ्गो विविक्तो वोतमत्सरः ॥३॥ विनेयजनताबन्धुविलीनाशेषकल्मषः । वियोगो योगविद्विद्वान्विधाता सुविधिः सुधीः ॥४॥ शान्तिभाक्पृथिवीमतिः शान्तिभाक् सलिलात्मकः । वायुमूर्तिस्संगात्मा बह्निमूर्तिरधर्मधक् ॥५॥ सुयज्वा यजमानामा सुत्वा सुत्रामपूजितः । ऋत्विग्यज्ञपतिर्याज्यो यज्ञांगममृत हविः ॥६॥ व्योममूतिरमूर्तात्मा निलेपो निर्मलोऽचलः । सोममूर्तिः सुसौम्यात्मा सूर्यमूतिर्महाप्रभः ॥ ७॥ मत्रविन्मन्त्रकृन्मन्त्री मन्त्रमूर्तिरनन्तगः । स्वतन्त्रस्तन्त्रकृत्स्वान्तः कृतान्तान्तः कृतान्तकृत ।।।। कृती कृतार्थः सत्कृत्यः कृतकृत्यःकृतकतुः । नित्यो मृत्युञ्जयोऽमृत्युरमृतात्माऽमृतोद्भव' ।। ब्रह्मनिष्ठः परंया ब्रह्मात्मा ब्रह्मसभवः । महाब्रह्मपतिम्रो महाब्रह्मपदेश्वरः ॥१०॥ सुप्रसन्नः प्रसन्नात्मा ज्ञानधर्मदमप्रभुः । प्रशमात्मा प्रशान्तात्मा पुराणपुरुषोत्तमः ॥११॥ ॥ इति स्वविष्ठादिदातम् ।। महाशोकध्वजोऽशोकः कः स्रष्टा पाविष्टरः । पद्मशः पद्मसम्भूतिः पमनाभिरनुत्तरः ॥१॥ पायोनिजंगधोनिरित्यः स्तुत्यः स्तुतीश्वरः।
SR No.010298
Book TitleJain Stotra Puja Path Sangraha
Original Sutra AuthorN/A
AuthorVeer Pustak Bhandar Jaipur
PublisherVeer Pustak Bhandar Jaipur
Publication Year
Total Pages443
LanguageHindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy