SearchBrowseAboutContactDonate
Page Preview
Page 375
Loading...
Download File
Download File
Page Text
________________ ( १४५ ) विश्वकर्मा जगज्ज्येष्ठो विश्वििजनेश्वरः । विश्वदृक् विश्वभूतेशो विश्वज्योतिरनीश्वरः ॥५॥ जिनो विष्णुरमेयात्मा विश्वरीशो जगत्पतिः । अनन्तजिदचिन्त्यात्मा भव्यबन्धुरबन्धनः ।।६।। युगादिपुरुषो ब्रह्मा पञ्चब्रह्ममयः शिवः । परः परतरः सूक्ष्मः परमेष्ठी सनातनः । ७॥ स्वय-ज्योतिरजोऽजन्मा ब्रह्मयोनिरयोनिजः । मोहारिविजयी जेता धर्मचको दयाध्वजः । प्रशान्तारिरनन्तात्मा योगी योगीश्वरचितः । ब्रह्मविद् बह्मतत्वज्ञो ब्रह्मोद्याविद्यतीश्वरः ॥६॥ शुद्धो वुद्धः प्रबुद्धात्मा सिद्धार्थः सिद्धशासनः । सिद्धः सिद्धान्तविद् ध्येयः सिद्धसाध्यो जगद्धितः ।।१०॥ सहिष्णुरच्युतोऽनन्तः प्रभविष्णुर्भवोद्भवः । प्रभूष्णुरजरोऽजर्यो भ्राजिष्णुर्षीश्वरोऽव्ययः ।। ११ ।। विभावसुरसम्भूप्णुः स्वयम्भूष्णुः पुरातनः । परमात्मा परज्योतिस्त्रिजगत्परमेश्वरः ॥१२॥ ॥ इति श्रीमदादिशतम् ।। दिव्यभाषापतिदिव्यः पूतवाक्पूतशासन । पूतात्मा परमज्योतिधर्माध्यक्षो दमीश्वरः ॥१॥ श्रीपतिभंगवान हमरजा विरजाः शुचिः । तीर्थकृत्केवलीशानः पूजाहः स्नातकोऽमल ॥२॥ अनन्तदीप्तिानात्मा स्वयंवुद्धः प्रजापतिः ।
SR No.010298
Book TitleJain Stotra Puja Path Sangraha
Original Sutra AuthorN/A
AuthorVeer Pustak Bhandar Jaipur
PublisherVeer Pustak Bhandar Jaipur
Publication Year
Total Pages443
LanguageHindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy