SearchBrowseAboutContactDonate
Page Preview
Page 328
Loading...
Download File
Download File
Page Text
________________ (६८) शांति कुयुव अरिहो वारणारसिए सुपासपासं च ॥२॥ महराए अहिछित्ते वीर पास तहेव वंदामि । जवुमुरिणदो वदे रिगन्वुइपत्तो वि जंबुबरणमहणे ॥३॥ पंचकल्याणठाणईजाणवि सजायमझलोयम्मि । मणवयकायसुद्धी सव्व सिरसा रणमस्सामि ॥ ४ ।। अग्गलदेव वन्दमि वरणयरे रिगवडकुण्डली वन्दे । पासं सिवपुरि वदमि होलागिरिसखदेवम्मि ॥ ५ ॥ गोमटदेवं वंदमि पचसय घणुहदेहउच्चन्तं । देवा कुरणन्ति बुट्टी केसरिकुसुमारग तस्स उवरिस्मि ।। ६ ॥ रिणवारठाण जारिग वि अइसयठारणागि अइसए सहिया । सजादमिच्चलोए सव्वे सिरसा रणमस्सामि ॥ ७ ॥ जो जरण पढई तियाल रिणव्वुइकडपि भावसुद्धीए । भुजदि परसुरसुक्ख पच्छा सो लहइ रिणवारण ॥८॥ महावीराष्टक स्तोत्रं (शिखरिणी) यदीये चैतन्ये मुकुर इव भावाश्विदचितः, समं भाति ध्रौव्य-व्यय-जनि-लसतोऽन्तरहिताः । जगत्साक्षी मार्ग-प्रकटन परो भानुरिव यो, महावीरस्वामी नयनपथगामी भवतु मे (नः) ॥१॥ अताम्र यच्चक्षुः कमलयुगलं स्पंदरहितं, जनान्कोपापायं प्रकटयति वाभ्यन्तरमपि ।
SR No.010298
Book TitleJain Stotra Puja Path Sangraha
Original Sutra AuthorN/A
AuthorVeer Pustak Bhandar Jaipur
PublisherVeer Pustak Bhandar Jaipur
Publication Year
Total Pages443
LanguageHindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy