SearchBrowseAboutContactDonate
Page Preview
Page 280
Loading...
Download File
Download File
Page Text
________________ ( ५० ) मुषपादः । ३४ । शेषाणा सम्मूर्च्छनं । ३५ । प्रौदारिकवैक्रियिकाहारक तेजस-कार्मरणानि शरीराणि । ३६ । पर परं सूक्ष्म । ३७ । प्रदेशतोऽसंख्येयगुण प्राक् तेजसात् ।२८। अनन्त-गुणे परे । ३९ । अप्रतीपाते । ४० । अनादि सबंधे च । ४१ । सर्वस्य । ४२ । तदादीनि भाज्यानि युगपदेकस्मिन्नाचतुर्य । ४३ । निरुपभोगमन्त्यम् । ४४ । गर्भ सम्मूर्छनजमाद्यम् । ४५ । औपपादिक वैक्रियिकम् । ४६ । लब्धि प्रत्यय च । ४७ । तैजसमपि । ४८ । शुभं विशुद्धमव्याधाति चाहारक प्रमत्तसयतस्यैव । ४६ । नारक. समूच्छिनो नपुंसकानि ॥५०॥ न देवाः । ५१। शेषास्त्रिवेदाः १५२१ औपपादिक-चरमोत्तमदेहाऽसख्येय वर्षायुषोऽनपवायुषः ॥५१॥ इति तत्त्वार्थाधिगमे मोक्षशास्त्रे द्वितीयोऽध्याय ॥२॥ रत्न-शर्कराबालुका.पडू-धूम-तमो.महातमः-प्रभा-भूमया धनांबुवाताकाशप्रतिष्ठाः सप्ताऽधोऽधः । १। तासु त्रिशत्स ञ्चविंशति पञ्चदश-दश-त्रि-पञ्चोनक-नरक-शतसहस्राणिपज चैव यथाक्रम।२। नारका नित्याऽशुभतर-लेश्यापरिणाम-देहवेदना-विक्रियाः।। परस्परोवोरित दुःखाः ।। संक्लिष्टाऽसुरो-दीरित दुःखाश्च प्राक चतुर्थ्याः ।। तेष्वेक त्रि-सप्त-दश-सप्तदश-द्वाविंशति-त्रयस्त्रिशत्सागरोपमा सत्याना परा स्थितिः । ६। जंबूद्वीप.लवरपोवादयः शुभनामानी द्वीपसमुद्राः १७॥ द्विद्धिविष्कभाः पूर्व.पूर्वपरिक्षेपिरणो वलया
SR No.010298
Book TitleJain Stotra Puja Path Sangraha
Original Sutra AuthorN/A
AuthorVeer Pustak Bhandar Jaipur
PublisherVeer Pustak Bhandar Jaipur
Publication Year
Total Pages443
LanguageHindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy