SearchBrowseAboutContactDonate
Page Preview
Page 277
Loading...
Download File
Download File
Page Text
________________ मतद्विपेन्द्र-मृगराज-दवानलाहि--- संग्राम-वारिधि-महोदर-बन्धनोत्वं । तस्याशु नाशमुपयाति भय भियेव, यस्तावकं स्तमिम मतिमानघीते ॥४७॥ स्तोयस तव जिनेन्द्र ! गुरनिवद्धा, भक्त्या मया चिर-वरण विचित्र-पुष्पां । धत्ते जनो यह फंठ-गतामजसं, त मानतुडमवशा समर्पति लक्ष्मीः ।।४।। इति श्रीमानतुजाचार्य विरचितमाविनायस्तोम (माकागर स्तोत्र) मोक्ष-शास्त्र मोक्षमार्गस्य नेतारं भेतारं कर्मभूभृता । ज्ञातार विश्वतत्त्वाना वन्दे तद्गुरपलव्धये ।। काल्यं द्रव्य-पटक नव-पद-सहित जीव-पटकाय-लेश्याः । पञ्चान्ये वास्तिफाया वत-समिति-गति-ज्ञान-चारित्र मेवा।। इत्येतन्मोक्षमूल त्रिभुवनमाहितः प्रोक्तमहद्भिरीशः । प्रत्येति पदधाति स्पृशति च मतिमान् यः स वै शुद्धष्टिः ।१। सिद्ध जयसिद्ध चउविहाराहणाफलं पत्ते । वन्दिता अरहन्ते बोच्छ पाराहणा कमसो ॥२॥ उज्झोवणमुज्झवरणं रिणवहणं साहूणं च पिच्छरणं । दंसरण-रसारण-चरितं तवारणमाराहरणा भरिया ॥३॥
SR No.010298
Book TitleJain Stotra Puja Path Sangraha
Original Sutra AuthorN/A
AuthorVeer Pustak Bhandar Jaipur
PublisherVeer Pustak Bhandar Jaipur
Publication Year
Total Pages443
LanguageHindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy