SearchBrowseAboutContactDonate
Page Preview
Page 20
Loading...
Download File
Download File
Page Text
________________ १. ] अपराजित-मन्त्रोऽय सर्वविघ्न-विनाशनः । मङ्गलेषु च सर्वेषु प्रथम मङ्गल मतः ।।३।। एसो पञ्च रामोयारो सवपावप्परणासपो । मङ्गलारण च सवसि पढम होइ मंगल ।।४॥ अहमित्यक्षरं ब्रह्म-वाचक परमेष्ठिनः । सिद्धचक्रस्य सद्वीज सर्वतः प्रणमाम्यह ॥५॥ कर्माष्टकविनिमुक्तं मोक्षलक्ष्मी-निकेतन । सम्यक्त्वादिगुणोपेत सिद्धचक्र नमाम्यह ।।६।। विनोधाः प्रलय यान्ति शाकिनी-भूतपन्नगाः । विष निविषतां याति स्तूयमाने जिनेश्वरे । ७॥ (यहा पुष्पाजलि क्षेपण करना चाहिये ) । यदि अवकाश हो तो यहाँ पर सहस्रनाम पढकर दश अर्घ देना चाहिये, नही तो नीचे लिखा श्लोक पढकर एक अर्घ चढावें।] उदक-चन्दन-तदुल-पुष्पकैश्चरु-सुदीप-सुधूप-फलार्धकः । धवल-मगल-गान-रवाकुले जिनगृहे जिननाथमह यजे ।। ॐ ह्री श्री भगवज्जिन-सहस्रनामेभ्यो अध्यं निर्वपामीति स्वाहा । ॥स्वस्ति मगल । श्रीमज्जिनेन्द्रमभिवद्य जगत्त्रयेशं, स्याद्वाद-नायकमनंतचतुष्टयाहम् । श्रीमूलसङ्घ-सुद्दशां सुकृतकहेतुजैनेन्द्र-यज्ञ-विधिरेष मयाऽभ्यधायि ॥६॥ स्वस्ति त्रिलोकगुरुवे जिनपुङ्गवाय, स्वस्ति-स्वभाव-महिमोदय-सुस्थिताय । स्वस्तिप्रकाश-सहजोज्जितहड मयाय, स्वस्ति प्रसन्न-ललिताद्भुत-वैभवाय ॥१०॥
SR No.010298
Book TitleJain Stotra Puja Path Sangraha
Original Sutra AuthorN/A
AuthorVeer Pustak Bhandar Jaipur
PublisherVeer Pustak Bhandar Jaipur
Publication Year
Total Pages443
LanguageHindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy