SearchBrowseAboutContactDonate
Page Preview
Page 556
Loading...
Download File
Download File
Page Text
________________ ५२८ जनसाहित्य और इतिहास गया है, जो एकके बाद दूसरेके क्रमसे भट्टारक पदके या गद्दीके अधिकारी होते गये हैं । उक्त शिष्यक्रम स्वाभिकार्तिकेयानुप्रक्षा-टीकाकी प्रशस्तिसे स्पष्ट होता है।' __ आगे शुभचन्द्राचार्यकी शिष्यपरम्पराका क्रम इस प्रकार निश्चित होता है - ७-सुमतिकीर्ति-८ गुणकीर्ति-९ वादिभूषण-१० रामकीर्ति--११ यशःकीर्ति और 1 श्रीमूलसंधेऽअनि नन्दिसंघः वरा बलात्कारगणप्रसिद्धः। श्रीकुन्द कुन्दो वरसूरिवर्या विभाति भाभूपणभूषिताङ्गः ।। २ । तदन्वये श्रीमुनिपद्मनन्दी ततो भवच्छ्रीसकलादिकीर्तिः । तदन्वये श्रीभुवनादिकीर्तिः श्रीज्ञानभूपो वरवृत्तिभूपः ।। ३ ।। तदन्वये श्रीविजयादिकीर्तिस्तित्पट्टधारी शुभचन्द्रदेवः ।। तेनयमाकारि विशुद्धटीका श्रीमत्सुमत्यादिसुकीर्तितश्च ।। ४ ।। सूरिश्रीशुभचन्द्रेण वादिपर्वतवत्रिणा । त्रिविधनानुप्रेक्षाया वृत्तिविरचिता वरा ॥ ५ ॥ श्रीमद्विक्रमभूपतेः परिमिते वर्ष शते पोडशे, माघे मासि दशाग्रबह्निसहिते ख्याते दशम्यां तिथौ । श्रीमच्छीमहिसारसारनगरे चैत्यालये श्रीगुरोः श्रीमच्छ्रीशुभचन्द्रदेवविहिता टीका सदा नंदतु ।। ६ ।। वर्णिश्रीक्षमचन्द्रेण विनयेनाकृत प्रार्थना । शुभचन्द्रगुरो स्वामिन् कुरु टीका मनोहराम् ।। ७ ॥ तेन श्रीशुभचन्द्रेण विद्येन गणेशिना । कार्तिकेयानुप्रेक्षाया वृत्तिविरचिता वरा ॥ ८ ॥ तथा साधुसुमत्यादिकीर्तिनाकृतप्रार्थना । सार्थीकृता समर्थन शुभचन्द्रेण सूरिणा ॥ ९ ॥ भट्टारकपदाधीशा मूलसंघ विदां वराः । रमावीरेन्दुचिद्रूपगुरवो हि गणेशिनः ॥ १० ॥ लक्ष्मीचन्द्रगुरुस्वामी शिष्यस्तस्य सुधी यशाः । वृत्तिविस्तारिता तेन श्रीशुभेन्दुप्रसादतः ॥ ११ ॥ इति श्रीस्वामिकार्तिकेयानुप्रेक्षायां त्रिविधविद्याधर-षड्भाषाकविचक्रवर्तिश्रीशुभचन्द्रविरचितायां टीकायां......॥ *
SR No.010293
Book TitleJain Sahitya aur Itihas
Original Sutra AuthorN/A
AuthorNathuram Premi
PublisherHindi Granthratna Karyalaya
Publication Year1942
Total Pages650
LanguageHindi
ClassificationBook_Devnagari
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy