SearchBrowseAboutContactDonate
Page Preview
Page 466
Loading...
Download File
Download File
Page Text
________________ ४३८ जैनसाहित्य और इतिहास यो बोधको भव्यकुमुद्तीनां निःशेषराद्धान्तवचोमयूखैः। पुन्नाटसंघांबरसनिवासी श्रीमौनिभट्टारकपूर्णचन्द्रः ।। ३ जैनालयवातविराजितान्ते चन्द्रावदातद्युतिसौधजाले । कार्तस्वरापूर्णजनाधिवासे श्रीवर्धमानाख्यपुरे वसन्सः ॥ ४ सारागमाहितमतिर्विदुषां प्रपूज्यो नानातपोविधिविधानकरो विनेयः । तस्याभवद्गुणनिधिर्जनताभिवंद्यः श्रीशब्दपूर्वपदको हरिषेणसंज्ञः ॥ ५ छन्दोलंकृतिकाव्यनाटकचणः काव्यस्य कर्ता सतो, वेत्ता व्याकरणस्य तर्कनिपुणस्तत्त्वार्थवेदी परं । नानाशास्त्रविचक्षणो बुधगणैः सेव्यो विशुद्धाशयः, सेनान्तो भरतादिरत्र परमः शिष्यः बभूव क्षितौ ॥ ६ लक्ष्यलक्षणविधानविहीनश्छन्दसापि रहितः प्रमया च । तस्य शुभ्रयशसो हि विनेयः संबभूव विनयी हरिषेणः ॥ ७ आराधनोद्धृतः पथ्यो भव्यानां भावितात्मनाम् । हरिषेणकृतो भाति कथाकोशो महीतले ॥ ८ . हीनाधिकं चारुकथाप्रबन्धं ख्यातं यदस्माभिरतिप्रमुग्धैः । मात्सर्यहीनाः कवयो धरायां तच्छोधयन्तु स्फुटमादरेण ॥ ९ भद्रं भूयाजिनानां निरुपमयशसां शासनाय प्रकाम, जैनो धर्मोपि जीयाज्जगति हिततमो देहभाजां समस्तम् । राजानोऽवन्तु लोकं सकलमतितरां चारुवातोऽनुकूलः, सर्वे शाम्यन्तु सत्त्वाः जिनवरवृषभाः सन्तु मोक्षप्रदा नः ॥ १० नवाष्टनवकेष्वेषु स्थानेषु त्रिषु जायतः । विक्रमादित्यकालस्य परिमाणमिदं स्फुटम् ॥ ११ शतैष्वष्टसु विस्पष्टं पंचाशत् व्याधिकेषु च । शककालस्य सत्यस्य परिमाणमिदं भवेत् ॥ १२ संवत्सरे चतुर्विशे वर्तमाने खराभिधे । विनयादिकपालस्य राज्ये शक्रोपमानके ॥ १३ एवं यथाक्रमोक्तेषु कालराज्येषु सत्सु को।
SR No.010293
Book TitleJain Sahitya aur Itihas
Original Sutra AuthorN/A
AuthorNathuram Premi
PublisherHindi Granthratna Karyalaya
Publication Year1942
Total Pages650
LanguageHindi
ClassificationBook_Devnagari
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy