SearchBrowseAboutContactDonate
Page Preview
Page 318
Loading...
Download File
Download File
Page Text
________________ २९० जैनसाहित्य और इतिहास एवं वीरजिणेण रामचरियं सिद्धं महत्थं पुरा पच्छाखंडलभूइणा उ कहियं सीसाण धम्मासयं । भूओ साहुपरंपराए सयलं लोए ठियं पायर्ड एत्ताहे विमलेण सुत्तसहियं गाहानिबद्धं कयं ॥ १०२ -पउम० ११८ वाँ उ० निर्दिष्टं सकलैनतेन भुवनैः श्रीवर्द्धमानेन यत् , तत्त्वं वासवभूतिना निगदितं जम्बोः प्रशिष्यस्य च । शिष्येणोत्तरवाग्मिना प्रकटितं पद्मस्य वृत्तं मुनेः श्रेयः साधुसमाधिवृद्धिकरण सर्वोत्तम मंगलम् ॥ १६६ ___--पद्मचरित १२३ वाँ पर्व [ कुछ ऐसे उद्धरण जिनमें विषयको अनावश्यक रूपसे बढ़ाया गया है ] जं एव पुच्छिओ सो भणइ तओ नारओ पसंसंतो। अस्थि महिलाए राया जणओ सो इंदुकेउसुओ ॥ १५ ॥ तस्स महिला विदेहा तीए दुहिया इमा पवरकन्ना। जोव्वणगुणाणुरूवा सीया णामेण विक्खाया ॥१६॥ अहवा किं परितुट्ठो पडिरूवं पेच्छिऊण आलेक्खे । जे तीए विब्भमगुणा ते च्चिय को वण्णिउं तरइ ॥ १७ ॥ -पउमचरिय २९ वाँ उद्देस अस्त्यत्र मिथिला नाम पुरी परमसुन्दरी । इन्द्रकेतोस्सुतस्तत्र जनको नाम पार्थिवः ॥ ३३ ॥ विदेहेतिप्रिया तस्य मनोबन्धनकारिणी । गोत्रसर्वस्वभूतेयं सीतेति दुहिता तयोः ॥ ३४ निवेद्यैवमसौ तेभ्यः कुमारं पुनरुक्तवान् । बाल मा याः विषाद त्वं तवेयं सुलभैव हि ॥ ३५ ॥ रूपमात्रेण यातोसि किमस्या भावमीदृशं । ये तस्या विभ्रमा भद्र कस्तां वर्णयितुं क्षमः ॥ ३६ ।। तया चित्तं समाकृष्ट तवेति किमिहाद्भुतं । धर्मध्याने दृढं वद्धं मुनीनामपि सा हरेत् ॥ ३७ ॥
SR No.010293
Book TitleJain Sahitya aur Itihas
Original Sutra AuthorN/A
AuthorNathuram Premi
PublisherHindi Granthratna Karyalaya
Publication Year1942
Total Pages650
LanguageHindi
ClassificationBook_Devnagari
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy