SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ आचार्य अमितगति १८१ ग्रन्थ-प्रशस्तियाँ सुभाषितरत्नसन्दोह आशीविध्वस्तकन्तोर्विपुलशमभृतः श्रीमतः कान्तकीर्तिः सूरे-तस्य पारं श्रुतसलिलनिधेर्देवसेनस्य शिष्यः । विज्ञाताशेषशास्त्रो व्रतसमितिभृतामग्रणीरस्तकोपः श्रीमान्मान्यो मुनीनाममितगतियतिस्त्यक्तनिःशेषसंगः ॥९१५ अलंध्यमहिमालयो विमलसत्त्ववाननधिवरस्थिरगभीरतो गुणमणिः पयोवारिधिः । समस्तजनता सतां श्रियमनश्वरीं देहिनां सदाऽमृतजलच्युतो विबुधसेवितो दत्तवान् ॥ ९१६ ॥ तस्य ज्ञातसमस्तशास्त्रसमयः शिष्यः सतामग्रणीः श्रीमान्माथुरसंघसाधुतिलकः श्रीनेमिषेणोऽभवत् । शिष्यस्तस्य महात्मनः शमयुतो निधूतमोहद्विषः श्रीमन्माधवसेनसू रिरभवत्क्षोणीतले पूजितः ॥ ९१७ ॥ कोपारातिविघातकोऽपि सकृपः सोमोऽप्यदोषाकरो जैनोऽप्युग्रतरस्तपो गतभयो भीतोऽपि संसारतः । निष्कामोऽपि समिष्टमुक्तिवनितायुक्तोऽपि यः संयतः सत्यारोपितमानसो धृतवृषोऽप्यर्य: प्रियोऽप्यप्रियः ॥ ९१८ ।। दलितमदनशत्रोभव्यनि-जबन्धोः शमदमयममूर्तिश्चन्द्रशुभ्रोरुकीर्तिः । अमितगतिरभूद्यस्तस्य शिष्यो विपश्चिद् विरचितमिदमयं तेन शास्त्रं पवित्रम् ९१९ x x समारूढे पूतत्रिदशवसतिं विक्रमनृपे सहस्रे वर्षाणां प्रभवति हि पंचाशदधिके । समाप्ते पंचम्यामवति धरणी मुंजनृपतौ सिते पक्षे पौषे बुधहितमिदं शास्त्रमनघम् ९२२ धर्मपरीक्षा सिद्धान्तपाथोनिधिपारगामी श्रीवीरसेनोऽजनि सूरिवर्यः । श्रीमाथुराणां यमिनां वरिष्ठः कषायविध्वंसविधौ पटिष्टः ॥ १ ध्वस्ताशेषध्वान्तवृत्तिर्मनस्वी तस्मात्सूरिदेवसेनोऽजनिष्ट । लोकोद्योती पूर्वशैलादिवार्कः शिष्टाभीष्टः स्थेयसोऽपास्तदोषः ॥ २
SR No.010293
Book TitleJain Sahitya aur Itihas
Original Sutra AuthorN/A
AuthorNathuram Premi
PublisherHindi Granthratna Karyalaya
Publication Year1942
Total Pages650
LanguageHindi
ClassificationBook_Devnagari
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy