SearchBrowseAboutContactDonate
Page Preview
Page 174
Loading...
Download File
Download File
Page Text
________________ २४६ जैनसाहित्य और इतिहास स्याद्वादविद्याविशद प्रसादः प्रमेयरत्नाकरनामधेयः । तर्कप्रबन्ध निरवद्यपद्यपीयूपपूरो वहति स्म यस्मात् ॥ १० ॥ सिद्ध्यङ्कं भरतेश्वराभ्युदयसत्काव्यं निबन्धोज्ज्वलं, स्त्रैविद्यकवीन्द्र मोदनसहं स्वश्रेयसेऽरीरचत् । योद्वाक्यरसं निबन्धरुचिरं शास्त्रं च धर्मामृतं, निर्माय न्यदधान्मुमुक्षुविदुषामानन्दसान्द्रे हृदि ॥ ११ ॥ राजीमती विप्रलम्भं नाम नेमीश्वरानुगम् | व्यधत्त खण्डकाव्यं य ः स्वयंकृतनिबन्धनम् ॥ १२ ॥ आदेशात्पितुरध्यात्मरहस्यं नाम यो व्यधात् । शास्त्रं प्रसन्नगम्भीरं प्रियमारब्धयोगिनाम् ॥ १३ ॥ यो मूलाराधनेष्टोपदेशादिषु निबन्धनम् । व्यधत्तामरकोषे च क्रियाकलापमुज्जगौ || १४ | संक्षिप्यतां पुराणानि नित्यस्वाध्यायसिद्धये । इति पण्डितजाजाका द्विज्ञप्ति: प्रेरिकात्र मे ॥ ९॥ यच्छस्थतया किञ्चिदत्रास्ति स्खलितं मम । तत्संशोध्य पठन्त्वेनं जिनशासनभाक्तिकाः ॥ १० ॥ महापुराणान्तस्तत्त्वसंग्रहं पठतामिमं । त्रिपष्टिस्मृतिनामानं दृष्टिदेवी प्रसीदतु ॥ ११ ॥ प्रमार वंशवार्षीन्दुदेवपालनृपात्मजे । श्रीमज्जैतुगिदेवेऽसि स्थाम्नावन्तमिवत्यलम् ॥ १२ ॥ नलकच्छपुरे श्रीमन्नेमिचैत्यालयेऽसिधत् । ग्रंथोऽयं द्विनवद्वयेकविक्रमार्कसमात्यये ॥ १३ ॥ स्वाण्डिल्यवंशे महणकमलश्रीसुतः सुदृक् । धीनाको वर्धतां येन लिखितास्याद्यपुस्तिका ॥ १४ ॥ १ इसके आगेके ‘ राजीमती ' और ' आदेशात् ' आदि दो पद्य सागारधर्मामृत और जिनयज्ञकल्पकी प्रशस्तियोंमें नहीं हैं । २ पहले भ्रमवश यह समझ लिया था कि अमरकोशकी जो पं० आशाधरकी लिखी. टीका है, उसका नाम 'क्रिया-कलाप' होगा । इस विषय में मेरे 'विद्वदलमाला' के
SR No.010293
Book TitleJain Sahitya aur Itihas
Original Sutra AuthorN/A
AuthorNathuram Premi
PublisherHindi Granthratna Karyalaya
Publication Year1942
Total Pages650
LanguageHindi
ClassificationBook_Devnagari
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy