SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ जैनसाहित्य और इतिहास पश्चिमतः वेल्लालपट्टू । उत्तरतः कट्टाकुरु । एवं चतुराघाटघटित भूमिखातसूर्य्योत्तरीयः ॥ ९२ सामान्यो यन्धर्म्मसेतुर्नृपाणां काले काले पालनीयो भवद्भिः । सर्व्वानेतान्भावि (नः) पार्थिवेन्द्रान्भूयो भूयो याचते रामचन्द्रः ॥ १९ ॥ बहुभिर्व्वसुधा दत्ता राजभिस्सगरा (दिभिः ) | यस्य यस्य यदा भूमिस्तस्य तस्य तदा फलम् ॥ २० ॥ मद्वंशजाः परमहीपतिवंशजा वा पापादपेतमनसो (भु ) वि भावि भूपाः । ये पालयन्ति मम धर्म्ममिमं समस्तं तेषां मया विरचितोंजलिरेष मूनि ॥२१॥ स्वदत्तां परदत्तां वा यो हरेत वसुन्धराम् । षष्टिसहस्राणि विष्ठायां जायते कृमिः || २२ ॥ अरिकेसरिणा दत्तं कथितं कविपेद्दणेन भट्टेन । शासनमिदमुत्कीर्ण शुभधामजिनालस्य रेवेण ॥ २३ ॥
SR No.010293
Book TitleJain Sahitya aur Itihas
Original Sutra AuthorN/A
AuthorNathuram Premi
PublisherHindi Granthratna Karyalaya
Publication Year1942
Total Pages650
LanguageHindi
ClassificationBook_Devnagari
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy