SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ जैनसाहित्य और इतिहास मुकामपर ही उसने ताम्रपत्रोक्त दान किया था। यशस्तिलकमें सोमदेवसूरि भी चैत्र सुदी १३ शक संवत् ८८१ को कृष्णराजका मेल्पाटीमें मुकाम बतलाते हैं और इससे बिलकुल स्पष्ट हो जाता है कि मेल्पाटीमें राष्ट्रकूट नरेश कृष्णका कुछ समय तक सेनासनिवेश रहा था। आगे दानपत्रकी प्रतिलिपि दी जाती है ओं जयति जगति जैनं शासनं धर्मचक्रक्रकचविदालतैनश्चक्रवालं नमस्यम् । त्रिजगदधिपवंद्य मन्दिर मंगलानां दधदधिकमनोशं पंचकल्याणलक्ष्मीम् ॥१॥ अस्त्यादित्यभवो वंशश्चालुक्य इति विश्रुतः। तत्राभूयुद्धमल्लाख्यः नृपतिर्विक्रमार्णवः।।२ सपादलक्षभूभग तैलवाप्यां सपोदने । अवगाहोत्सवं चक्रे शकश्रीमददन्तिनाम् ॥३ सकलिंगत्रयां वेंगि योऽवतिस्म पराक्रमात् । पुत्रो जयश्रियःपात्रं तस्यासीदरिकेसरी।।४ नरसिंहो भद्रदेवस्तेजः कान्तिनिधी स्वयं । तस्याभूतां सुतौ साक्षात्सूर्यचन्द्रमसाविव ।।५ तत्राभूनरसिंहस्य युद्धमल्लस्तनूभवः । वन्दिचिन्तामणिस्तस्य बदिगोऽजनि नन्दनः॥६ नानादुर्द्धरियुद्धलब्धविजयश्रीसंगमाकर्णनाद् भीमः पाण्डव एष इत्यसुहृदो यस्मात्परः बिभ्यति । भीमं भीमपराक्रमैकनिलयन्तं हेलयैवाग्रहीद् उग्रं ग्राहमिवान्तरंबुसमरे दोविक्रमाद् बद्दिगः ।। ७ ॥ औदार्यनिर्जितसुरद्रुमकामधेनोर्दोर्विक्रमक्रमतिरस्कृतकार्तवीर्यात् । तस्मादजायत सुतः कमनीयकीर्तिः श्रीयुद्धमलनृपतिः प्रथितः प्रतापः ॥ ८॥ कुर्वन्निवात्र निजनाम यथार्थमुच्चैराविर्भवद्भुजपराक्रमडंबरेण । शातासि तीव्रनखराग्रविदारितारिवक्षस्थलोजनिततो नरसिंहराजः ॥ ९ ॥ माद्यदुर्द्धरवैरिवारणशिरः कुट्टाकदोःशालिनः सिंहस्येव स केसरीह नरसिंहस्य स्फुरद्विक्रमः। तस्यासीदरिकेसरीति तनयो (यः) शून्यं कृतं शैशवं येनोद्याक्षितिभृत्प्रधानकटकाक्रान्तिकृमाक्रीडया ॥ १० ॥ आर्यच्छत्रयुगं हिमांशुविशदं हैमारविन्दांकितं __ मायूरातपवारणं च ककुदं यद्यौवराज्यश्रियः । अग्रे धावति यस्य सम्प्रति स किं वयेत वीराग्रणी वीरोरुपराक्रमो गुणमणिः सामन्तचूडामणिः ॥ ११ ॥
SR No.010293
Book TitleJain Sahitya aur Itihas
Original Sutra AuthorN/A
AuthorNathuram Premi
PublisherHindi Granthratna Karyalaya
Publication Year1942
Total Pages650
LanguageHindi
ClassificationBook_Devnagari
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy