SearchBrowseAboutContactDonate
Page Preview
Page 413
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४२० भ्रान्तिर्यस्याप्यजस्त्रमनुस्मृतेः || २ || उपकृतिमतिर्दाने दक्षो निरस्तजगद्व्यथः, समुचितकृतिर्विज्ञानांशु प्रकाशितसत्पथः । नृपगणगुरोर्विष्णोर्वशे प्रभाकरसंनिभः, स भवतु मम श्रेयांसो नः प्रबोधसमृद्धयो || ३ || ॥ अथ श्रीवासुपूज्य जिनचैत्यवंदन ॥ ( रथोद्धता छन्दः । ) पूर्णचन्द्रकमनीयदीधितिभ्राजमानमुखमद्भुतश्रियम् । सान्तहष्टिमभिरामचेष्टितं, शिष्टजन्तुपरिबोष्टितं परम् ॥ १ ॥ नष्टदुष्ट मतिभिर्यमीश्वरं संस्मरद्भिरिह भूरिभिर्नृभिः । क्षीणमोहसमयादनन्तरा, प्रापि सत्यपरमात्मरुपता || २ || पार्थिवेशवसृ पूज्य वेश्मनि, प्राप्तपुण्यजनुषं जगत्प्रभुम् । वासुपूज्यपरमेष्ठिनं सदा, के स्मरन्ति न हितं विपश्चितः ॥ ३ ॥ 1 [ त्रिविः संटकः । ] ॥ अथ श्री विमल जिनचैत्यवंदन ॥ ॥ मंदाक्रान्ता छन्दः ॥ संसारेऽस्मिन्महति महिमामेयमानन्दरूपं, त्वां सर्वज्ञं सकलकृतिश्रेणिसंसेव्यमानम् । दृष्ट्वा सम्यग्विमलसदसज्ज्ञानधाम प्रधानं, संप्ताप्तोऽहं प्रशमसुखदां संभृतानन्दवीचिम् ॥ १ ॥ ये तुं स्वा For Private And Personal Use Only
SR No.010287
Book TitleJain Prachin Stavanadi Sangraha
Original Sutra AuthorN/A
AuthorUjamshi Thakarshibhai Ahmedabad
PublisherUjamshi Thakarshibhai Ahmedabad
Publication Year1916
Total Pages426
LanguageHindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy