SearchBrowseAboutContactDonate
Page Preview
Page 409
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४४ वार्थों विद्योतिरत्नाकर इव परिभ्राजते सर्वकाले, यस्मिन्निःशेषदो पव्यपगमविशदे श्री जितारेस्तनूजे । दुष्पापो दुष्टसत्वैः स्फुटगुणनिकर शुद्ध बुद्धिक्षमादिः कल्याण श्रीनिवासः स भवति वदताभ्यचनीयो न केषाम् ॥ ३ ॥ ॥ अथ श्रीअनिनन्दनजिनचैत्यवंदन ॥ (द्रुतविलम्बितं छन्द.) ॥ विशदशारदसोमसमाननः, कमलकोमलचारुविलोचनः । शुचिगुणः सुतरामभिनन्दनो, जयतु निर्मलतांचितभूघनः ॥ १ ॥ जगति कान्तहरीश्वरलांछितक्रमसरोरुह भूरिकृपानिधे । मम समी हितसिद्धिविधायक, (वदपरं कमपीह न तर्कये ॥ २ ॥ प्रवरसंवर संवरभूपतेस्तनय नीतिविचक्षण ते पदम् । शरणमस्तु जिनेश निरन्तरं, रुचिरभक्तिसुयुक्तिभृतो मम ॥ ३ ॥ ॥अथ सुमतिजिनचैत्यवंदन ॥ ( उपेन्द्रवना छन्द.) ॥ सुवर्णवर्णो हरिणा सवर्णो, मनोवनं मे सुमतिबलीयान् गतस्ततो दुष्टकुदृष्टिरागद्विपेन्द्र नैव स्थितिरत्र कार्या॥१॥ जिने. श्वरो मेघनरेन्द्रसूनुर्घनोपमो गर्नति मानसे मे । अहो गुरुद्वेषहुताशनत्यामसौ शमं नेष्यति सद्य एव ॥ २॥ इतः मुरंबज दुष्टबुद्धे, समं दुरात्मीयपरिच्छदन । सुबुद्धिभर्ता सुमतिजिनेशो, मनोरम: स्वान्तमितोमदोयम् ॥ ३॥ For Private And Personal Use Only
SR No.010287
Book TitleJain Prachin Stavanadi Sangraha
Original Sutra AuthorN/A
AuthorUjamshi Thakarshibhai Ahmedabad
PublisherUjamshi Thakarshibhai Ahmedabad
Publication Year1916
Total Pages426
LanguageHindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy