SearchBrowseAboutContactDonate
Page Preview
Page 407
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४।४ सरभसनतनाकिनारीजनोरोजपीठोलुठत्तारहारस्फुरद्रश्मिसारक्रमा भोरुहे । परभव सुतरां गजारावसन्ना शितारातिभाराजिते भासिनी हारतारा बलक्षेमदा ॥ क्षणरुचिरुचिरोरुचंचत्सटासंकटोत्कृष्टकंहोद्भटे संस्थिते भव्यलोकं त्वमंयांबिके । परमवप्नुतरांगना रावसन्नाशितारा तिभाराजिते भासिनीहारतारावलक्षेऽमदा ॥ ४॥ ॥ अथ त्रैलोक्यप्रकाशाख्यं जिनचैत्यवंदनम् ॥ ॥ अथवा चैत्यवन्दनचतुर्विंशतिका ॥ ( शार्दूलविक्रीडित छंदः ॥) ॥ अथ श्रीरुषजदेवचैत्यवंदन प्रारंज ॥ सद्भकत्या नतमौलिनिर्जरवर भ्राजिष्णुमालिप्रभा,संमिश्रारुण दीप्तिशोभिचरणाम्भोजद्वयः सर्वदा ।। सर्वज्ञः पुरुषोत्तमः सुचरितो धर्माथिनां प्राणिनाम, भूयादभूरिविभूतये मुनिपतिः श्रीनाभिसुनु जिनः ॥ १ ॥ सद्बोधोपचिताः सदैव दधता प्रौढप्रतापथियो, येनोज्ञानतमोवितानमखिलं विक्षिप्तमन्तः क्षणम । श्रीशत्रुजयपूर्वशैलशिखरं भास्वानिवोद्भासयन् , भन्याम्भोजहितः स एष जयतु श्रीमारुदेवः परः ॥२॥ यो विज्ञानमयो जगप्रयारुयं सर्वलोका श्रिताः सिदियेन वृता समस्तजनता यस्मै नसिं तन्यते ॥ यस्मामोहमतिर्गता मविभृतां यस्यैव सेव्यं वचो, यस्मिन् विश्वगुणा स्तमेव सुतरां पन्दे युगादीवरम ॥ ३ ॥ For Private And Personal Use Only
SR No.010287
Book TitleJain Prachin Stavanadi Sangraha
Original Sutra AuthorN/A
AuthorUjamshi Thakarshibhai Ahmedabad
PublisherUjamshi Thakarshibhai Ahmedabad
Publication Year1916
Total Pages426
LanguageHindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy