SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ ८० जैन पदार्थ - विज्ञान नें पुद्गल *५ -सदस्तिकायाश्च । (क) उत्पादव्यय धौव्ययुक्त सत् । (च) कालत्रयाभिधायी प्रस्ति । - तत्त्वार्थसूत्र -- प्रभयदेव सूरि भगवती टोका (ग) काय प्रदेशराशय । - - श्रभयदेव सूरि भगवती टीका --तत्त्वार्यसूत्र ६ - रूपिण पुद्गला । : ( क ) न वर्णमात्र रूपम् । * (ख) स्पर्शरसगधवर्णसमवायात् रूपम् । ७- मूर्ताश्च । (क) वर्णादिसस्थानपरिणामो मूर्ति । ८- श्ररूपा पुद्गला न भवन्ति । १२ - सामर्थ्यात् सक्रियो । १३- परिणामिनौ जीवपुद्गलौ । -- सिद्धिसेन गणि तत्त्वार्थ टीका -तत्त्वार्थसूत्र E - स्पर्शरसगधवर्णवन्त पुद्गला । *१० - पूर्यन्ते गलन्ति च पुद्गला । ११ - पुद्गलजीवास्तु क्रियावन्त । (क) परिस्पन्द लक्षणा क्रिया । — राजवार्तिकम् - तस्वार्थसूत्र भाष्य - प्रवचनसार प्रदीपकावृति -तत्त्वार्थश्लोकवार्तिकम् -- द्रव्यसंग्रह टीका
SR No.010273
Book TitleJain Padarth Vigyan me Pudgal
Original Sutra AuthorN/A
AuthorMohanlal Banthia
PublisherJain Shwetambar Terapanthi Mahasabha
Publication Year1960
Total Pages99
LanguageHindi
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy