SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ - - परिशिष्ट . "निन्दागहालोचनाभियुक्तो युक्तेन चेतसा । पठेद्वा भृणुयाच्छुद्धयै कर्मचान् नियमान् समान् ॥८-६२॥ टीका-पठेदुचरेत् साधुः शृणुयाद्वा आचार्यादिभ्य आकर्णयेत् । कान् ? नियमान् प्रतिक्रमणदण्डकान् । किंविशिष्टान् ? समान् सर्वान् ।......इदमत्र तात्पर्य, यस्मादैदंयुगीना दुःखमाकालानुभावाद्वकजडीभूताः स्वयमपि कृतं व्रतायतिचारं न स्मरन्ति चलचित्तत्वाचासकृत्प्रायशोपराध्यन्ति तस्मादीर्यादिषु द्रोपो भवतु वा मा भवतु तैः सर्वातिचारविशुद्धयर्थं सर्वे प्रतिक्रमणदण्डकाः प्रयोक्तव्याः । तेषु यत्र क्वचिचित्तं स्थिरं भवति तेन सर्वोऽपि दोपो विशोध्यते । ते हि सर्वेऽपि कर्मघातसमर्थाः । तथा चोक्तम् * सप्रतिक्रमणो धर्मों जिनयोरादिमान्त्ययोः। . अपराधे प्रतिक्रान्तिमध्यमानां जिनेशिनाम् ॥ यदोपजायते दोष आत्मन्यन्यतरत्र वा। तदैव स्यात्प्रतिक्रान्तिमध्यमानां जिनेशिनाम् ॥ ई-गोचरदुःस्वप्नप्रभृतौ वर्ततां न वा। पौरस्त्यपश्चिमाः सर्व प्रतिकामन्ति निश्चितम् ॥ मध्यमा एकचित्ता यदमूढदृढवुद्धयः । आत्मनानुष्ठितं तस्माद्गहमाणाः सृजन्ति तम्॥ पौरस्त्यपश्चिमा यस्मात्समोहाचलचेतसः। ततः सर्व प्रतिक्रान्तिरन्धोऽश्वोऽत्र निदर्शनम् ॥" और श्रीपूज्यपादाचार्यने, अपनी 'चारित्रभक्ति' में, इस विषयका एक पद्य निम्नप्रकारसे दिया है: * ये पाँचों पद्य, जिन्हें पं० आशाधरजीने अपने कथनके समर्थनमें उद्धत किया है, विक्रमकी प्रायः १३ वीं शताब्दीसे पहलेके बने हुए किसी प्राचीन ग्रंथके पद्य हैं। इनका सब आशय क्रमशः वही है जो मूलाचारकी उक्त गाथा नं. १२५से १२९का है। इन्हें उक्त गाथाओंकी छाया न कहकर उनका पद्यानुवाद कहना चाहिये।
SR No.010258
Book TitleJain Acharyo ka Shasan Bhed
Original Sutra AuthorN/A
AuthorJugalkishor Mukhtar
PublisherJain Granth Ratnakar Karyalay
Publication Year
Total Pages87
LanguageHindi
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy