SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ [65 : सूत्रं श्रनादिनिधनं तस्य कोपि कर्त्ता न इति ज्ञात्वा ग्रन्थस्य कतृत्वं न मानितं । समयस्य इयं व्याख्या शब्दः । स्वशक्तितासमयस्य शुद्धजीवस्य इयं व्याख्या कृता ॥ कः शब्दः । वचनात्मकैः गव्वराशिभिः ॥ कीदृशैः शब्दः ॥ स्वशक्ति संसूचित प्रकाशितं च वस्तु जीवादि पदार्थाः तस्य तत्त्वं द्रव्यगुणपर्यायं सुपं वा उत्पाद व्यय धोव्यरूपं वा हेयोपादेयरूपं वस्तु निश्चयो यस्ततः : ।। ३३ ।। इति श्री स्याद्वाद् चूलिका सम्पूर्णः । इति श्री अमृतचंद्राचार्य विरचितं समयसार नाटकं सम्पूर्णं ॥ Maruji Jain Temple Granth Bhandar अथवरचष्टयुक्त सप्तेंन्द्रयुते वर्षे मनोहरे । शुक्ले भाद्रपद मासे चतुर्दश्यां शुभेतिथौ ॥१॥ इस रदेति सद्ग्रामेटीकेयं पूर्णतामिता ॥ भट्टारकः जगतकीर्ते : पट्टे देवेन्द्रकीर्तिना ॥२॥ दुः कर्म हानये शिष्य मनोहरा गिरां कृता । टीकासमयसारस्य सुगमातत्वबोधिनी ॥३॥ बुद्धिमद्मद्य : हास्यकत्त्वर्यं नो विवेकिभिः । शोधनीयं प्रयत्नेन यतो विस्तारं तां वज्रेत् ॥४॥ बुद्धः सं पाट्यमानं च वाच्यमानं शुभं सदा । शास्त्रमेतशुभंकारि चिरं सांतिधतामुवि ॥५॥ पूज्य देवेन्द्रकीर्तिः सं शिष्येण स्वांतहारिणा ॥ नाम्नेयं लिखिता टीका स्वहस्तेन स्वबुद्धये ||६|| संवत्सरे वसुनाग मुनी द्रमिते १७८८ भाद्रपदमासे शुक्लपक्ष चतुर्दशीतिथी ईसरदा (ननगरे | श्री अजितसिंह राज्ये प्रवर्तमांने श्री चन्द्रप्रभचंताल्ये श्री मूलसंघेन द्याम्नाये बलात्कारगणे सरस्वतीगच्छे श्री कुन्दकुन्दाचार्यान्वये अंबावत्यां भट्टारक जी श्री सुरेन्द्र कीर्तिस्तत्पट्टे भट्टारक जी श्री जगतकीति जी तत्पट्टे सुगम्भीयं क्षमागुरणसहीतः भट्टारक शिरोमणि श्रीमत् देवेन्द्र कीर्तिस्तेनेयं समयसार टीका स्वशिष्य मनोहर । Scribal remarks: मूलत्रारण नगरे लिखिता समयसार वृत्ति श्रीरस्तलेखक पावकयोः । श्री ॥ श्री ॥ 2000
SR No.010254
Book TitleJaipur aur Nagpur ke Jain Granth Bhandar
Original Sutra AuthorN/A
AuthorPremchand Jain
PublisherUniversity of Rajasthan
Publication Year
Total Pages167
LanguageHindi
ClassificationCatalogue
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy