SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ सिंदूरप्रकरः, . पढ़ें ? तो के आ श्लोकमां. कहेला वनाग्नि वगेरेनी पसें जाणवू. माटें हे न व्यजनो ! सत्यज बोलवू, परंतु असत्य नज बोलवु ॥ ३० ॥ टीकाः-यशोयस्मादिति ॥ मतिमान बुद्धिमान पुमान् कथंचित् कटेऽपि सति तत् मिथ्यावचनं असत्यवचनं न अभिधत्ते न जल्पति। तत् किं ? यस्मा मिथ्यावचनाद्यशः कीर्तिनम्मीनवति विनश्यति । कस्मात् किमिव ? वन वन्हेवाग्नेर्वनमिव यथा दावानलान्त वनं नस्मीनवति। तथा पुनर्यन्मिय्या वचनं खानां निदान कारणं । केषां किमिव ? अवनिरुहाणां वृदाणां कारणं जलमिव । यथा जसं दाणां कारणं तथा पुनर्यत्र मिथ्यावचने त पःसंयमकथा तपश्चारित्रयोर्वार्ताऽपि न । कस्मिन केव? आतपे सूर्यातपे बाया इव यथाऽतपे बाया न स्यात तथा ॥ ३०॥ नापाकाव्यः-कवित्त मात्रा ॥ नोज समान करै निज कीरति, ज्यौं वन अगनि दहै वन सो॥ जाके संग अनेक फुःख उपजत, वढे विरख ज्यों सींचत तो ॥ जामें धरमकथा नहिं सुनियत, ज्यौं.रविबीच बांह न हिं होइ ॥ सो मिथ्यात वचन वानारसि, गहत म तांहि विचलन कोइ ३० • चंशस्थत्तम्॥असंत्यमप्रत्ययमलकारणम्,कुवा सनासद्म संमृध्विारणम् ॥ विपनिंदामं परवंच नोर्जितम्, कृतापराधं कृतिनिर्विवर्जितम् ॥३१॥ अर्थः-( कतिनिः के ) पंमितो जे तेमणे (असत्यं के) असत्य बोलवू ते ( विवर्जितं के) त्याग करेलुं . ते शा माटें त्याग करेलु ने ? तो के ते असत्य वाक्य जे ते (अप्रत्यय के० ) अविश्वास तेनुं (मू लकारणं के) .मूलकारण ले. वली केहबुं ? तो के (कुवासना के०) माठी वासना जे पापबुद्धि तेनुं (सद्म के० ) घर बे. वस्ती केहबुं ? तो के ( समृद्धि के) लक्ष्मी तेने (वारणं.के० ) वारनारुं . वली के हवं ? तो के (विपनिदानं के० ) कष्टनुं करनारुं . वली केहबुं ले ? तो के (परवंचनोर्जितं के०) अन्यजनने गवामां अति बलवान् ले. वली केहबु बे ? तो के (कतापराधं के ) कस्यो चे अपराध जेणे एवं ले ? ते माटे सुझजनोयें अति निंद्य एवू असत्य वाक्य बोलवू नहिं ॥३१॥ टीकाः-पुनरसत्यवचनस्य दोषानाह॥असत्यमिति ॥इति कारणात् कति
SR No.010246
Book TitleJain Katha Ratna Kosh Part 01
Original Sutra AuthorN/A
AuthorBhimsinh Manek Shravak Mumbai
PublisherShravak Bhimsinh Manek
Publication Year1867
Total Pages321
LanguageHindi
ClassificationDictionary
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy