SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ ५६ जैनकथा रत्नकोष नाग पहेलो. सर्वजन जिनागममुं श्रवण कर. कदाचित नाव न होय तो पण जिनागमश्रवण तिने माटें थाय छे. या श्लोकमां वदंति ए क्रियापद स वें पदोने जोड़वं. ए प्रकारें जालीने जिनवचन श्रवण कर: करनार एवा जे सुजनो तेमने जे पुष्प । इत्यादिक पूर्ववत् जाणवुं ॥ १८ ॥ टीका:- मानुष्यमिति । जो नव्यप्राणिन् ! सावैज्ञः सर्वज्ञप्रणीतः श्रीवीतराग देवेन जाषितः समयः खागमो येषां पुरुषाणां कर्णातिथिः करीगोचरो न जातोयै श्रुतः । किं विशिष्टः समयः दयारसमयः कंपाएव रसः स्वरूपं यस्य । बुधाः पंमितास्तेषां मनुष्याणां नानुष्यं मनुष्यजन्म विकलं निःफलं वदंति । लब्ध मयलब्धं कथयति । तेषां हृदयं चित्तं व्यर्थ निरर्थकं शून्यं वदंति । पुनस्ते षां श्रोत्रयोः कर्णयोर्निर्माणं करणं वृथा निःफलं वदंति । पुनस्तेषां गु पानां दोषाणां च योनेदो अंतरं तस्य कलनां विचारणां संज्ञादिनीं य र्थात् नां वदंति । पुनः नरकमेव अंधकूपस्तृणवल्ली वितानाञ्चादितः कूपस्तत्र पतनं वारं वारयितुमशक्यं कथयति । पुनस्तेषां मुक्तिं नां कथयति । जिनांगमश्रवणं बिना मुक्तिं मोक्षं न प्राप्नुवंति । थतः श्रीजि नागमश्रवमेव कर्त्तव्यं । नावं विनाऽपि श्रुतं हिताय नवंति ॥ यथा ॥ द्वेषेऽपि बोधकवचः श्रवणं विधाय स्याशैहिणेय इव जंतुरुदारजानः ॥ क्वाथोऽप्रियोऽपि सरुमां सुखदो रविर्वा, संतापकोऽपि जगदंगनृतां हिताय ॥ १ ॥ किं तद्वचः ? यतः || अणिमिस नयलामण क, ऊ साहणाः पुप्फदीम मिलाणा ॥ चनरंगुलेल ज्यूमिं न बिबंति सुरा जिला बिंती ॥ १ ॥ इति ज्ञा त्वा निवचनस्य श्रवणं कर्त्तव्यं । कुर्वतां च संतां यत् पुष्यमुत्पद्यते तत्पु एयप्रसादात् उत्तरोत्तरमांगलिक्यमाला विस्तरंतु ॥ १८ ॥ " " भाषाकाव्यः - मात्रात्मक कविता | तांको मनुज जनम सब निःफल, निःफल मन बिफल जुग कान ॥ गुन अरु दोष विचार जेद विधि, तांहि महान यह ज्ञान | ताक़ों सुगम नरक दुःख संकट, यागम पंथ पद निरवान || जिनमत बचन दया रस गर्जित, जे नहिसुनत सिद्धांत बखान ॥ १८ ॥ कथाः - एनी उपर रोहणीया चोरतो दृष्टांत कहे बे:- राजगृही नगरीने पावती वैभारगिरि पर्वतनी गुंफामांहे लोहखरो चोर वसे बे, ते सर्वदा पाप कर्मन करनार, नगरमiहे चोरी करे, सात व्यसन सेवे, चोरीनो विधि सं पूर्ण जाले, धर्म उपर लगारमात्र वांडा नही, तेने रोहिणिनक्षत्रने योगें
SR No.010246
Book TitleJain Katha Ratna Kosh Part 01
Original Sutra AuthorN/A
AuthorBhimsinh Manek Shravak Mumbai
PublisherShravak Bhimsinh Manek
Publication Year1867
Total Pages321
LanguageHindi
ClassificationDictionary
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy