SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ जैनकथा रत्नकोष नाग पहेलो. धर्मश्च धमाधम्ौं पुण्यपा. तयोः प्रकटने प्रकाशने परस्तत्परोयः सः तस्मात्। गुरुधूम्माऽधौ छावपि दर्शयति । ततश्च यः प्राण। धर्ममंगीकरोति स नरके न पतति । किंतु ? सुगतिनाग्नवति ॥ यतः॥नरय गय गमण पडिह, बए कई तह पएसिणा स्ना ॥ अमरनिमाणं पत्तं, तं आयरिय प्प नावेणं ॥१॥ जो जव्य प्राणिन् ! एवं ज्ञात्वा मनसि विवेकमानीय नरक पतनात् रणीयः समर्थो गुरुरेव सेव्यः ॥ सेव्यमानानां चं यत्पुण्यमुत्प द्यते तत् पुरस्यप्रसादात उत्तरोत्तरमांगलिक्यमाला विस्तरंतु ॥ १५॥ नाषाकाव्यः-सवैय्यात्रेवीशामात पिता सुत बंधु सबी जन, मीत-हितू सुख कामिनी फीके ॥ सेवकराजि मतंगज वाजि, महा दल साजि रथी रथ नीके ॥ उर्गति जाइ वी विललाइ, परै सिर आइ अकेलहि जीके ॥ पंथ कुपंथ गुरू समुजावत, और सगे सब स्वारथहीके ॥ १५ ॥ हवे गुरुनी आज्ञानुं माहात्म्य कहे ले. ॥शार्दूलविक्रीडितवृत्तम् ॥ किं ध्यानेन नवत्वशेषविषयत्या गैस्तपोनि कृतम्, पूर्ण नावनयाऽलमिडियदमैः पर्याप्तमाप्ता गमैः॥ किं वेकं भवनाशनं कुरु गुरुप्रीत्या गुरोःशासनम्, सर्वे येन विना विज़ायबलवत् स्वार्थाय नाऽलं गुणाः॥१६॥ इति क्तिीय गुरुसेवनप्रक्रमः॥२॥ अर्थः-हे नव्यप्राणी ! गुरुनी थाझा विना ( ध्यानेन के० ) ध्यान क रवाथी (किं के०) गुं? तो के काहिं नहिं. तथा (अशेषविषय के० ) समस्त विषयो, तेना (त्यागैः के० ) त्यागें करीने (नवतु के० ) हो एट ले संपूर्ण थयुं, अर्थात् समस्त विषयत्यागें करीने पण काहिं नहिं. वली गुरुनी बाझी विना (तपोनिः के० ) तप जे षष्ठ, अष्टम, दशम, हाद शादि, पदपण, मासपण, सिंहनिकोडितादिक तप तेणे करीने पण गुं (कतं के०) कडें? एटले पूर्ण थयु,अर्थात् तेणें करीने पण काहि नहिं. तथा (जावनया के०गुननाकरीने पण, ( पूर्ण के) पूर्ण थयुं, अर्थात् तेणें करीने पण काहिं नहिं. वली (इंडियदमैः के०) इंडियोना दमने क रीने पण (असं के०) परिपूर्ण, अर्थात् तेणें करीने पण काहिं नहिं. वली (आप्तागमैः के०) सूत्रसिक्षातना पठने करीने पण (पर्याप्तं के)
SR No.010246
Book TitleJain Katha Ratna Kosh Part 01
Original Sutra AuthorN/A
AuthorBhimsinh Manek Shravak Mumbai
PublisherShravak Bhimsinh Manek
Publication Year1867
Total Pages321
LanguageHindi
ClassificationDictionary
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy