SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ सिंदूरप्रकरः. ४३. जे पुरुष, (एकशः के) एकवार (तं के) ते जिनप्रजुने (वंदति के०) वंदन करे , (सः के०) ते पुरुष, (अंदर्निशं के) रात्रि दिवस, (त्रिजगता के) त्रण जुवनें करि (वंद्यते के०) वंदन कराय ले. अर्थात् जे जगवानने वंदन करे, ते त्रिजगतने वंद्य थाय. वली (यः के०) जे पुरुष, (तं के०) ते श्री जिनवरने (स्तोनि के) स्तवे , वर्णन करे , (सः के०) ते पुरुष, (परत्र के०) स्वर्गने विषे (सत्रदमन के०) इंशे, तेना (स्तोमेन के०) समूहें करीने (स्तूयते के०) स्तवार्य ,स्तुत कराय एटले पोतानी गुणस्तुतियें करीने वर्णन कराय . .वली (यः के०) जे पुरुष, (तं के०) ते परमेश्वरने (ध्यायति के) पिंमस्थपदस्थरूपस्थ रूपातीतन्नेदें करीने ध्यान करे , ए टले हृदयने विषे जगवानने ध्यानगोचर करे . (सः के) ते पुरुष, (यो गिनिः केप):योगीश्वर जे महामुनियो तेमणे (ध्यायते के०) ध्यानगोचर कराय बे. हवे ते पुरुष कहेवो ? तो के (कृप्त के०) रचना कस्यो जे (अष्ट कर्म के०) आठ कर्मनो (निधनः के०) विनाश जेणे एवो ले. अर्थात् सिक्षावस्थाने प्राप्त थाय ॥ १२ ॥ या प्रकारे या सिंदूरप्रकर ग्रंथमां चार श्लोकें करी जावपूजानो प्रथमवक्रम. कह्यो ॥ इति प्रथमप्रक्रमः ॥१॥ ए परमेश्वरनी पूजा उपर नलराजा अने दमयंतीनी कथा जाणवी, ते सर्वत्र प्रसिह ने ॥ ए श्री तीर्थकरक्तिनुं प्रथमहार संपूर्ण थयुं ॥१॥ • इति पूजायाः प्रस्तावः ॥ सिंदूरप्रकराख्यस्थ, व्याख्यायां हर्षकीर्त्तिना ॥ सूरिणा विहितायां तु, पूजायाः प्रक्रमोऽ जनि ॥१॥ इतिजिनवर प्रक्रमः ॥ टीकाः- पुनः श्रीजिननावपूजायाः माहात्म्यमाह । यः पुरुषः पुष्पैः रुला जिनं श्रीवीतरागं अर्चति पूजयति स पुरुषः स्मितसुरस्त्रीलोचनैः य॑ते पूज्यते । स्मितानि विकसितानि यानि सुरस्त्रीणां देवांगनानां लोच नानि नेत्राणि तैः । देवलोके देवत्वेनोत्पन्नः स देवांगनानिर्विकसितने त्रैः अय॑ते पूज्यते । सरागं अवलोक्यते इत्यर्थः । पुनर्यः पुमान एकशः ए कवारं श्रीजिनं वंदति स अहर्निशं दिवारात्री त्रिजगता त्रिनुवनेन वंद्यते । यो जिनं वंदति स त्रिजगइंद्यो नवतीत्यर्थः । पुंवर्यः पुमान् तं श्रीजिनं स्तो ति वर्णयति स पुमान् परत्र परलोके स्त्रदमनस्तोमेन, स्त्रदमनानां श णां स्तोमेन समूहेन स्तूयते ! गुणस्तुत्या कृत्वा वर्ण्यते । पुनर्यस्तं श्रीजि नं ध्यायति पिमस्थपदस्थरूपस्थरूपातीतनेदैर्हृदये ध्यानगोचरं करोति
SR No.010246
Book TitleJain Katha Ratna Kosh Part 01
Original Sutra AuthorN/A
AuthorBhimsinh Manek Shravak Mumbai
PublisherShravak Bhimsinh Manek
Publication Year1867
Total Pages321
LanguageHindi
ClassificationDictionary
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy