SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ , सिंदूरप्रकरः ३० करो. तथा (क्रोधाद्यरीणां के० ) १० क्रोध, ११ मान, १७२ माया, १३ लोन, ते रूप शत्रुनो (जयं के०) अयने करो. तथा १ (सौजन्यं के) सुजननाव ते. सर्व जोवोने विषे मैत्रिनाक तेने करो. तथा १५ ( गुणिसंगं के ) गुणवान मनुष्योनो संग जे संगति तेने करो. तथा १६ (इंडि यदमं के०) पांच इंडियोनु दमन करो: वनी १७ (दानं के०) सुपात्रादि पांच प्रकारना दानने करो: वली १७ (तपः के०),तप ते अनशन कनो दर्यादि बाह्य अने अन्यंतर मली बार प्रकारनुं तेने करो. तथा .१ए (जावनां के०) गुनचित्त नावने करो. (च के०) वली २० वैराग्यं के०) संसारथकी जोगादिकथकीजे विरक्तनांव तेने करो. एटलांवानां मोदपददायक जाणीने रूडे प्रकारें बाराधन करवां. बाराधना करनार सुजनोनुं जे पुस्य । इत्यादि पूर्ववत जाण ॥॥ ए प्रकारे या काव्यमां सर्व मली वीशहार जे आ ग्रं थमा हवे कहेवारो, ते धारनां नाम कह्यां. .. . टीकाः अथास्मिन् शास्त्रे एतान्युपदेशहाराणि कथयिष्यंते ॥ इत्युपदेश हारेण धारवृत्तमाह ॥ नक्तिमिति ॥ जो नव्यप्राणिन् ! यदि तव नितिपदे मोदे गंतुं मनोऽस्ति । तदा त्वं तीर्थकरे श्रीवीतरागे नक्तिं नावपूजां गुणोत्कीर्तनरूपां कुरुष्व ॥ १ ॥ पुनर्गुरौ धम्मपिदेशके नक्तिं कुरुष्व ॥२॥ पुनः जिनमते जिनशासने नक्तिं कुरुष्व. ३ ॥ धुनः चतुर्विधसंघे नक्तिं कुरुष्व ॥ ४॥ हिंसाऽनृतस्तेयाऽब्रह्मपरिग्रहाद्युपरभ कुरुष्व ॥ ए॥ हिंसा जीववधः प्राणातियातः ॥ १॥ अनृतं, असत्यं मृषावादः ॥ २ ॥ स्तेयं चौर्य अदत्तादानं अदत्तपरस्ववस्तुग्रहणं ॥३॥ ब्रह्म मैथुनं स्त्रीसेवा ॥३॥ परिग्रहो धनधान्यादि नवविधः ॥५॥ एन्य उपरमं निवर्त्तनं कुरुष्व ॥॥ त्रव्युपरमोऽपि पाठोनवति पुनः क्रोधादरीणां क्रोध, ॥१०॥ मान, ॥११॥ माया, ॥१२॥ लोन, ॥१३॥रूपारीणां जयं कुरुष्व । पुनः सौजन्यं सुजनना वं सर्वजीवेषु मैत्रिनावं कुरुष्व ॥ १४ ॥ पुनः गुणिसंगं गुणानां गुणवतां मनुष्याणां संगं.संगतिं कुरुष्व ॥ १५ ॥ पुनः इंडियदमं पंचेंड्रियाणां द मनं कुरुष्व ॥ १६ ॥ पुनर्दानं सुपात्रादि पंच प्रकारं कुरुष्व ॥१७॥ पुनस्त पोऽनशनमूनोदर्यादि बाह्यं न्यंतरं च छादश विधं कुरुष्व ॥१७॥ पुनर्नाव नां शुनचित्तनावं कुरुष्व ॥ १५॥ पुनर्वैराग्यं संसारात् नोगादिन्यश्च विरक्त जावं कुरुष्व ॥२०॥ एतानि मोदपददीयकानि ज्ञात्वा सम्यक् प्रकारेणाराध
SR No.010246
Book TitleJain Katha Ratna Kosh Part 01
Original Sutra AuthorN/A
AuthorBhimsinh Manek Shravak Mumbai
PublisherShravak Bhimsinh Manek
Publication Year1867
Total Pages321
LanguageHindi
ClassificationDictionary
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy