SearchBrowseAboutContactDonate
Page Preview
Page 194
Loading...
Download File
Download File
Page Text
________________ २०२ जैनकथा रत्नकोप नागपहेलो. जे, ते महोटी मूर्तीने उत्पन्न करे . अने ( यस्मात् के.) जे महामोह थकी (अयं केए) या (जंतुः के०) जीव, (अचिरात् के) वेगें करी (पद मपिगंतुं के०) एक पगलुं पण चालवाने (नप्रनवति के०) समर्थ थातो नथी. अर्थात् स्थावरपंणाने प्राप्त थाय ने एनाति सामान्योपदेशप्रक्रमः॥२२॥ टीकाः-नवारण्यमिति ॥ जो श्राद ! नवारण्यं संसाररूपां अटवीं मुक्त्वा त्यक्त्वा यदि मुक्तिनगरी सिदिपुरी प्रति जिगमिपसि 'गंतुकामोऽसि तदानीं विपयाएव विपदास्वेपां क्सतिं निवासं माकार्षीः मा कृथाः । कुतः? यतोयस्मात् कारणात् एषां विषय विपदाणां बायाऽपि महामो हं महदझानं प्रथयति विस्तारयति । अन्येपामपि विपतृदाणां बाया म हार्मोहं महती मूर्ती जनयति । यस्मान्महामोहादयं जंतुः प्राणी अचि राधेगात् पदमपि गंतु एकं पादमपि चलितुं न शक्नोति । किंतु ? स्थावरत्वं प्राप्नोति ॥ ए ॥ सिंदूरप्रकरग्रंथ, व्याख्यायां हर्षकीर्तिनिः ॥ सूरिनिर्विहि तायां तु, सामान्यप्रक्रमोऽजनि ॥२२॥ इति सामान्योपदेशतक्रमः ॥५॥ हवे एक काव्ये करी ग्रंथतुं समर्थन करे बे. उपजातिटत्तम्॥सोमनाचार्यमनाचयन, पुंसांत मापंकमपाकरोति ॥तदप्पमुप्मिन्नुपदेशलेश, निश म्यमानेऽनिशमेतिनाशम्॥णण्इतिग्रंथसमर्थनम्॥ अर्थः-(सोमप्रना के०) चंइनीकांति(च के) वजी (अर्यमना के०) सूर्यनी कांति ते (पुंसां के०) पुरुषोना (यत् के) जे (तमःपंकं के०) अंधकाररूप जे कचरो तेने (नअपाकरोति के०) नथी नाश करती. ( च के ) परंतु (त दपि के० ) तादृश एवो पण अज्ञान अने पापरूप कचरो ते (अमुष्मिन् के०) या सिंदूरप्रकराख्यनामा ( उपदेशलेशे के०) उपदेशनो लेश ते (नि शम्यमाने के०) सांजले बते (अनिशं के) रात्रि दिवस एटले निरंतर (ना शं के० ) नाशने (एति के०) पामे . अर्थात् आ सिंदूरप्रंकर सांजलवाथी तम जे पाप अने अज्ञान ते नाशने पामे बे. या श्लोकमां 'सोमप्रना' ए पदथी ग्रंथकर्तायें पोतानुं सोमप्रनाचार्य एवं नाम पण सूचव्युंडे ॥ए॥ टीकाः-अथ समर्थयति ॥ सोमप्रनेति ॥ सोमप्रना चंकांतिश्च पुनः अर्यमना सूर्यप्रनाऽपि पुंसां यत्तमःपंकं अंधकारकर्दमं न अपाकरोति न
SR No.010246
Book TitleJain Katha Ratna Kosh Part 01
Original Sutra AuthorN/A
AuthorBhimsinh Manek Shravak Mumbai
PublisherShravak Bhimsinh Manek
Publication Year1867
Total Pages321
LanguageHindi
ClassificationDictionary
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy