SearchBrowseAboutContactDonate
Page Preview
Page 191
Loading...
Download File
Download File
Page Text
________________ सिंदूरप्रकरः १४ (नत्वा के०) नमस्कार करीने तथा (बागमं के०) सिक्षांतने (विदित्वा के०) जाणीने अथवा सांजलीने तथा (अधर्मकर्मतधियां के०) मापासक्त बुद्धि वाला जनोना (संगं के०) संगने (हित्वां के०) त्याग करीने तथा (पात्रेषु के०) सुपात्रने विषे (धनं के) धनने ( दत्वा के ) आपीने तथा (उत्तम कमजुषां के०) उत्तम मार्गना सेवनार जनोता (पति के०) मार्गप्रत्ये (गत्वा के) जश्ने तथा (अंतरा रिव्रजं के०) अन्यंतरना वैरिसमूहने (जित्वा के० ) जीतीने तथा ( पंचनमस्क्रिया के.) पंचपरमेष्टिनमस्कार मंत्रने (स्मृत्वा के०) स्मरण करीने तथा एमनुज ध्यान करीने इडित सुरखने करो त्संगप्राप्त कर. एटले कर जे हाथ अने नत्संग जे खोलो तेने विपे प्राप्त करए५ टीकाः कृत्वाऽहतिति ॥ नो श्राद! एतानि कृत्वा इंटं वांबितसुखं कर कोडस्थं हस्तोत्संगगतं कुरु। करोत्संगप्राप्यं कुरु। किं कृत्वा ? अर्हत्पदपूजनं वीतरागचरणपूजां कृत्वा। पुनर्यतिजनं साधुजनं नत्वा । पुनरागमं सिक्षांतं विदित्वा झावा.श्रुत्वा। पुनः अधर्मकर्मवधियां पापासक्तबुद्धीनां संगं संसर्ग त्यक्त्वा परित्यज्य । पुनः पात्रेषु निजं धनं वित्तं दत्वा। पुनः उत्तमकमजुषां उत्तममार्गसेविनां पति मार्ग प्रति गत्वा अनुश्रित्य पुनरंतरा रिव्रजं अंत रंगारिषड्वर्ग आत्यंतरं वैरिसमूहं जित्वा । पुनः पंच नमस्त्रियां नमस्कारमंत्रं स्मृत्वा ध्यात्वा इष्ठं सुखं करोत्संगप्राप्यं कुरु ॥ ५ ॥ नाषाकाव्यः-वस्तुबंद ॥ देव पूजहिं देव पूजहिं रचहिं गुरु सेव ॥ पर मागम रुचि धर हिं, तजहिं उष्ट संगति. ततबन ॥ गुनिसंगति आदरहिं, करहिं त्याग पुरन नबनं ॥ देहि सुपत्तहिं दान नित, जपहिं पंच नवका र ॥ ए करनी जे आचरहिं, ते पावहिं नवपार ॥ ५५ ॥ हरिणीटत्तम् ॥ प्रसरति यथा किर्तिर्दित पाकरसोद रा,ऽन्युदयजननी याति स्फातिं यथा गुणसंततिः॥ कलयति यया वृद्धि धर्मः कुकर्मदतिदामः, कुशल सुलने न्याये कार्य तथा पथि वर्त्तनम् ॥ ए६ ॥ अर्थः-हे प्राणी ! (न्याये के७) न्यायोपपन्न एवा (पथि के०) मार्गने विषे (तथा के०) तेवी रीतें ( वर्तनं के) वर्तन (कार्य के) करवा योग्य ने. केवी रीते ? तो के (यथा के०)जेम (दिलु के०) चारदिशाउमां(पाकरसो
SR No.010246
Book TitleJain Katha Ratna Kosh Part 01
Original Sutra AuthorN/A
AuthorBhimsinh Manek Shravak Mumbai
PublisherShravak Bhimsinh Manek
Publication Year1867
Total Pages321
LanguageHindi
ClassificationDictionary
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy