SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ सिंदूरप्रकरः १५३ अर्थः- ( यः. के ० ) जे पुरुष, (निजं के० ) पोता ( विपुलं के० ) प्रचुर एवं (वित्तबीजं के ० ) वितरूप बीजने (सप्तदेत्र्यां के ० ) सात क्षेत्रने विपे एटले १ जिनवन, २ जिनबिंब, ३. ज्ञानपुस्तक, ७ चतुर्विध संघनक्ति, ते रूप सात क्षेत्रने विषे (वपति के ० ) वावे. ले. एंटले वापरे . ( तस्य के० ) ते पुरुषने ( रतिः ho) समाधि (यासन्ना के ० ) समीप वर्त्तवावाली थाय बे. दूकडी थाय बे. तथा तेने (कीर्त्तिः के०) कीर्त्ति ते (अनुघरी के०) दासी थाय बे. तथा (श्रीः के०) संपत्ति एटजे धनधान्य हिरस्यरूप संपत्ति, ते मलवाने (उत्कंठिता के०) उ त्कंठित थाय छे. तथा (बुद्धिः के०) बुद्धि, (स्निग्धा के०) स्नेहवती थाय बे. तथा तेने (चक्रवर्त्तित्वद्धिः के०) सार्वनौमपणानी विनूति, (परिचयपरा ho) सुपरिचित थाय बे. तथा तेने (त्रिदिवकमला के०) स्वर्गनी लक्ष्मी, (पाणौ ho) हाथने विषे ( प्राप्ता के ० ) प्राप्त थाय छे. तथा तेंने ( मुक्तिसंपत् के ० ) मुक्तिरूप संपत्ति, एटले सिद्धिरमा, ते (कामुकी के० ) निलाप युक्त याय . माटें सात क्षेत्रने विषे धन वावरतुं ॥ ८० ॥ श्रांहिं धनाशालिन, चंद नवाला, सागरचं श्रेष्ठिनी कथानो दृष्टांत जाणवो ॥ इति दानप्रक्रमः ॥ १८ ॥ टीका:- नृयोऽप्याह ॥ तस्येति ॥ यः पुमान् निजं स्वकीयं विपुलं प्रचुरं वित्तमेव वीजं । सप्तदेत्र्यां १ जिनजुवन, २ बिंब, ३ पुस्तक, ७ चतुर्विधसंघ तिरूपायां वपति । तस्य पुरुषस्य रतिः समाधिरासन्ना समीपवर्त्तिनी स्यात्तथा तस्य कीर्त्तिरनुचरी सेविका स्यात्तथा तस्य श्री संपत् धनधान्य हिररूपा उत्कंठिता मिलनायोत्कंठिता स्यात्तथा तस्य बुद्धिरौत्पत्तिक्या द्या स्निग्धा स्नेहवती स्यात्तथा तस्य चक्रवर्तित्वद्धिः सर्व्वनौमविभूतिः परिचयपरा सुपरिचिता स्यात्तथा त्रिदिवस्य स्वर्गस्य कमला श्रीः पाणी हस्ते प्राप्ता संगता स्यात्तथा मुक्तिसंपत् सिद्धिरमा कामुकी सानिलापा स्याद्यः सप्तदेत्र्यां निजं वित्तबीजं वपति ॥ ८० ॥ अत्र धनाशालिन‍ चंद नवाला सागरचं श्रेष्ठिकथाः ॥ सिंदूरप्रकरग्रंथ, व्याख्यायां हर्षकीर्त्तिनिः ॥ सूरिनिर्विहितायां तु दानस्य प्रक्रमोऽजनि ॥ १८॥ इति दानप्रक्रमः ॥ १८ ॥ भाषाकाव्यः - मात्रात्मक बंद ॥ ताकि रती फिरती दासी सम, सहसा राजऋद्धि घर खावै ॥ सुमति सदा उपजै ताके घट, सो सुरलोक संपदा पावै ॥ ताकी दिष्टि लखै सिवमारग, सो निरबंध जावना जावै ॥ जो नर त्यागि कपट कूंरा कहि, विधिसों सपत खेत धन बोवै ॥ ८० ॥ २० •
SR No.010246
Book TitleJain Katha Ratna Kosh Part 01
Original Sutra AuthorN/A
AuthorBhimsinh Manek Shravak Mumbai
PublisherShravak Bhimsinh Manek
Publication Year1867
Total Pages321
LanguageHindi
ClassificationDictionary
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy