SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ सिंदूरप्रकरः २५१ के) दारिद्य, ( नईदते के ) जोतुं नथी, तथा ते पुरुषने (दौ ग्यं के०) उर्भाग्यपणुं, (न नजते के०) सेवतुं नथी. तथा (अकीर्तिः के) अपयश (नालंबते के०) आश्रय करतुं नथी. तथा ते पुरुषने (परानवः केए) परानव, (नानिलपते के०) अनितापं करतो नथी. तथा (व्या धिः के०) व्याधि, (न यास्कंदति केए) न शोषण करे . तथा ( दैन्यं के०) दीनता ( नायिते के०) आदर करती नथी तथा (दरः के० ) जय, ते (नमुनोति के) नथी पीडतो. तथा (आपदः के०) कष्टो, (नैव क्लिभंति के०). नथीज पीडा करतां. ते दान कहेवू ? तो के (धन र्थदलनं के०) उपश्वोने नाश करनारंडे तथा (श्रियां के०) संपत्तिनुं (नि दानं के) कारणचूत . ते माटें सुपात्रने दान जरूर आपq ॥ ७॥ टीकाः-पुनर्दानगुणानाह॥ दारिद्यं नेति ॥ यः पुमान पात्रे सुपात्रे दानं वित रति प्रयजति । तं पुरुषं दारिद्यं न दिते न पश्यति। पुनस्तं दोनोग्यं जगत्वं न जजते न सेवते। पुनस्तं अकीर्त्तिरपयशो नालंबते नाश्रयति । पुनस्तं परानवः नाऽनिलषते न वांबति । पुनाधिर्माद्यं तं नास्कंदति न शोपयति । पुन र्दैन्यं दीनतां नायिते नाश्रयति । पुनर्दरोनयं न उनोति न पीडयति । पुनः आपदोव्यसनानि कष्टानि तं न विश्नति न पीडयंति । यः पात्रे दानं ददाति । किंनूतं दानं? अनर्थानां उपश्वानां. दलनं बेदनं । पुनः किंनूतं श्रियां संपदा निदानं कारणं ॥ ७ ॥ नापाकाव्यः-उप्पयबंद ॥ सो दरिए दलमलै, तांहि उरनाग न गंजै॥ सो न लहै अपमान, सो तो विपदा जय नंजै ॥ पिसुन कोई सुःख देश, तास तन व्याधि न वढ ॥ तांहि कुजस परिहरै, सुमुख दीनता न कट्टर ॥ सो लहै उच्च पद जगत मैं, अघ अनर्थ नाश हि सरव ॥ कहिं कंवरपाल सो धन्य नर, जो सुखेत बोवै दरव ॥ ७ ॥ . वली पण दानना गुणो कहे जे. लक्ष्मीः कामयते मतिर्मगयते कीर्तिस्तमालोकते,प्री तिचुंबति सेवते सुनगता नीरोगताऽऽलिंगति ॥श्रे यासंदतिरन्युपैति दृणुते स्वर्गोपनोगस्थिति, मुक्ति वीति यःप्रयति पुमान् पुण्यार्थमर्थ निजम्॥७॥
SR No.010246
Book TitleJain Katha Ratna Kosh Part 01
Original Sutra AuthorN/A
AuthorBhimsinh Manek Shravak Mumbai
PublisherShravak Bhimsinh Manek
Publication Year1867
Total Pages321
LanguageHindi
ClassificationDictionary
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy