SearchBrowseAboutContactDonate
Page Preview
Page 146
Loading...
Download File
Download File
Page Text
________________ १३४ जैनकथा रत्नकोष नाग पहेलो. वली, पण गुणीना संगनो उद्देश कहे जे. शार्दूलविक्रीडितवृत्तम् ॥ लब्धं बुद्धिकलापमापदमपाकर्तु विहर्तुं पष्ट्रि, प्राप्तुं कीर्तिमसाधुतां विधुवितुं धर्म समासे वितुम् ॥रोदु पापविपाकमाकलयितु स्वर्गापवर्गश्रियम्, चे त्वं चित्त समीहसे गुणवतां संगं तदंगीकुरु ॥६५॥ अर्थः-(चित्त के०) हे चित्त ! (चेत् केप) जो (त्वं के०) तुं (बुद्धिक लापं के० ) बुद्धिसमूहने (लब्धुं के०) प्राप्त थवाने (समीदसे के०) श्ना करे ? वली जो (आपदं के०) आपत्तिने (अपाकर्तु के.) टालवाने शक्षा करे , तथा जो (पथि के०)न्यायमार्गमां (विहर्नु के०) विचरवानी इजा करे , तथा जो (कीर्ति के) कीर्त्तिने (प्राप्तुं के० ) प्राप्त थवानी इला करे , वली जो (असाघुतां के) असौजन्यने (विधुवितुं के०) टालवानी ना करे , तथा जो (धर्म के०) पुण्यने (समासेवितुं के०) से ववानी ना करे में वली जो. (पापविपाकं के०) अगुनकर्म फलने (रोएं के०) रोकवानी इला करे तथा जो (स्वर्गापवर्गश्रियं के०) देवलोकनी अने मोदनी लक्ष्मीने (आकलयितुं के०) अनुभव करवानी ना करे (तत् के०) तो (गुणवतां के०) गुणवान् पुरुषोना (संगं के) संगने ( अंगीकुरु के) अंगीकार कर. अर्थात् गुणिजनना संगथी सर्व प्राप्त थाय ने ॥६॥ टीकाः पुनराह॥लधुं बुद्धिरिति ॥रे चित्त! चेद्यदि त्वं बुद्धिकलापं बुझिस मूहं लब्धं प्राप्तुं समीहसे वांबति। तत्तदागुंगवतां गुणिनां संगं संसर्ग अंगीकुरु विधेहि। पुनर्यदि विपदं यापदं अपाकर्तु दूरीकर्तुं समीहसे । पुनर्यदि पथिन्याय मार्गे विहर्तु विचरितुं वांबसि। पुनः कीर्ति प्राप्तुं वांबसि । पुनरसाधुतां असौज न्यं विधुवितुं स्फेटयितुं समीहसे। पुनर्यदि धर्म पुण्यं समासेवितुं कर्तुं समीहसे। पुनर्यदि पापविपाकं अशुनकर्मफलं रोदुसमीहसे। पुनः स्वर्गापवर्गश्रियं देवलो कमोदलदशी याकलयितुं अनुनवितुं समीहसे। तदा गुणवतां संगं कुरु॥६॥ नाषाकाव्यः-कुंमलियाबंद ॥ कौरा ते मारग गहै, जे गुनिजन सेवंत ।' झानकला तिनके जगै, ते पावहिं नव अंत ॥ ते पावहिं नव अंत, समरस ते चित धारहिं ॥ ते अघ आपद हरहिं.धर्मकी रति विस्तारहिं ॥ होहि सहज जे पुरुष, गुनी वारिजके नौरा॥ते सुरसंपति लहै, गहै ते मारग कौरा॥६॥
SR No.010246
Book TitleJain Katha Ratna Kosh Part 01
Original Sutra AuthorN/A
AuthorBhimsinh Manek Shravak Mumbai
PublisherShravak Bhimsinh Manek
Publication Year1867
Total Pages321
LanguageHindi
ClassificationDictionary
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy