SearchBrowseAboutContactDonate
Page Preview
Page 144
Loading...
Download File
Download File
Page Text
________________ १३३ जैनकथा रत्नकोष नाग पदेलो. लसु बतो (वित्तं केए) धननी इच्छा करे ले ? वली (मिःप्रतिनः के०) निर्बुदि बतो ( काव्यं के ) काव्य करवानी श्वा करे ? वली ( शमद याशून्यः के).नपशम अने दयायें रहित बतो (तपः के०) तपनी का करे . वली (अल्पमेधाः के०) अल्पबुद्धिमान तो ( श्रुतं के०) शास्त्रने जणवानीचा करे . वली (अलोचनः के०) नेत्र रहित बतो (वस्त्वालोकं के) घटपटादिक वस्तुने जोवाने हे जे. (च के०) वती (चलमना के०) चंचल चित्त एवो बतो (ध्यानं के०) एकायध्याननी ना करे . अर्थात् पूर्वोक्त वस्तुविना प्रथम कहेला पदार्थो ते प्राणीने प्राप्त थाय नही तेम गुणिना संगविना कल्याण प्राप्त थाय नहीं ॥ ६५ ॥ __टोकाः-अथ गुणिसंगं वर्णयसि ॥ धर्ममिति ॥ यो विमतिः निर्बुदिषु णिनां गुणवतां मनुष्याणां संग संसर्ग विमुच्य त्यत्का कल्याणं श्रेय आ कांदति । असौ विमतिः पुमान् ध्वस्तदयोगतकपः निर्दयः सन् धर्म पुण्यं वांति । पुनश्श्युतनयोगतन्यायः अन्यायनाक् सन् यशः कीर्ति वां बति । पुनः प्रमत्तः प्रमादी सन् वित्तं धनं वांदति । पुनर्निःप्रज्ञःप्रझारहितः सन् काव्यं कर्तुं वांति । पुनः श्यमेन नपशमेन दयया च हीमोरहितः पु मान् तपोवांबति। पुनरल्पमेधास्तुबबुर्बुिदिरहितः सन् श्रुतं शास्त्रं पतितुं वां बति । पुनरलोचनो नेत्ररहितः सन् वस्तूनां घटपटादीनां विलोकनं दर्शनं वांति पुनश्चलमनाः चलचित्तः सन् ध्यानं वांबति । तथा गुणवतां संगं विना कल्याणं न ॥ ६५ ॥ _नापाकाव्यः-सवैया तेश्सा ॥ सो करुना विनु धर्म विचारत, नयन वि ना लविवेकुं नमाहै ॥ सो उरनीति चहै जस हेतु, सुधी बिनु आगमकों अवगाहै ॥ सो हिय सुन्न कवित्त करै, समता बिनु सो तपसों तन दाद ॥ सो थिरता बिनु ध्यान धरै सन, जो सतसंग तजै हित चाहै ॥ ६५॥ वली पण गुणीना संगनुं वर्णन करे बे. दरिणीटत्तम् ॥ दरति कुमति नित्ते मोदं करोति विवेकि ताम्, वितरति रतिं सूते नीति तनोति गुणावलिम् (वि नीततां)॥प्रययति यशोधत्ते धर्म व्यपोदति उर्गतिम्, जनयति नृणां किं नानीष्टं गुणोत्तमसंगमः॥६६॥
SR No.010246
Book TitleJain Katha Ratna Kosh Part 01
Original Sutra AuthorN/A
AuthorBhimsinh Manek Shravak Mumbai
PublisherShravak Bhimsinh Manek
Publication Year1867
Total Pages321
LanguageHindi
ClassificationDictionary
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy