SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ ११० जैनकथा रत्नकोप नाग पहेलो अंधो गतनावेक्षणो जन के कं अनय न जनयति नोत्पादयति ? अपि तु सर्व अनर्थ जनयति । क व ? पि इव । मत्तगज इव । यथा मदांधो हिपोऽनर्थ उपश्वं जनयति। किं कुर्वन् ? शमालानं नजन शमएव उपशम एवालानः गजबंधनस्तंनस्तं नंजन उन्मूलयन् । पुनः किं कुर्वन् ? विमल मतिनाडी निर्मलबुद्धिमेव नाडी बंधनरंकुं विघयन् त्रोटयन् । पुनः किं कुर्व न् ? डाक् पांशूत्करं जागेव उर्वचनसेव पांशुधूलिस्तस्याः 'नत्करं समूह किरन् विदिपन् । पुनः आगमएव सिहांतएव शृणिः अकुशस्तं अगणयन् । अविचारयन् अवमानयन् । कया एव्यां स्वैरं स्वेचया चमन् विचरन् । पुनर्विनयनयवीथीं । विनय एव नरावीथीः न्यायश्रेणिस्तं विदलयन् विध्वं सयंन् । अन्योऽपि मदांधोहस्ती एतानि वस्तूनि करोति ॥ ५० ॥ नाषाकाव्यः- रोडकहंद ॥ नंजै उपसम थंन, सुमति जंजीर विहंमै ॥ कुवचन रज संग्रहै, विनय वन पंकति खमै ॥ जगमें फिरै सुबंद, वेद अं कुश नहिं मानै ॥ गज ज्यौं नर मद अंध, सहज सब अनरथ तानै ॥५०॥ वली पण मानना दोषो कहे.. शार्दूलविक्रीडितटत्तम् ॥ शौचित्याचरणं विलुपति पयोलाई ननस्वानिव, प्रध्वंसं विनयं नयत्यहिरिव प्राणस्टशां जीवि तम् ॥ कीर्ति .कैरविणी मतंगजश्व प्रोन्मूलयत्यंजसा, मानोनीचश्वोपकारनिकरं दंति प्रिवर्ग नृणाम् ॥ ५॥ अर्थः-(मानः के०) अहंकार, (नृणां के) मनुष्यना (त्रिवर्ग के०) धर्म, अर्थ, काम, ए त्रण वर्ग जे तेने (हंति के०) नाश करे . केनी पतें ? तो के ( नीचः के० ) नीच पुरुष, ( उपकारनिकरमिव के० ) उपकारसमू हनेज जेम हणे ले तेम. वली ते मान, (औचित्याचरणं के०) योग्य एवा आचरणने (विद्युपति के०) नाश करे . केनी पढ़ें ? तो के ( ननस्वान् के० ) वायु (पयोवाहमिव के) मेघनेज जेम, वली (प्राणस्टशां के०) प्राणीना (विनयं के०) अन्युनानादिक विनयने (प्रध्वंसं के०) क्ष्यप्रत्ये (नयति के०) पमाडे जे. केनी पढ़ें ? तो के (अहिः के०) सर्प, (जीवित मिव के०) जीवतरनेज जेम क्य पमाडे जे, तेम. अर्थात् जेम सर्प जीवि तने क्य पमाडे जे तेम ते मानी पुरुष विनयनो नाश करे बे. वली (अं
SR No.010246
Book TitleJain Katha Ratna Kosh Part 01
Original Sutra AuthorN/A
AuthorBhimsinh Manek Shravak Mumbai
PublisherShravak Bhimsinh Manek
Publication Year1867
Total Pages321
LanguageHindi
ClassificationDictionary
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy