SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ २०G . जैनकथा रत्नकोष नाग पहेलो. हवे.अहंकारना दोषो कहे में: ॥मंदाक्रांताटत्तम्॥यस्मादाविर्नवति विततिठस्तरा पन्नदीनाम्, यस्मिन् शिष्टानिरुचितगुणग्रामनामा पिनास्तिायश्च व्याप्तं वदति वंधधीधूम्यया क्रोधदा वम्, तं माना िपरिदर रारोहमौचित्यत्तेः॥४॥ अर्थः-हे नव्य प्राणी ! (औचित्यत्तेः के०) नधित आचरण करवाथी, अर्थात् योग्यविनय करवाथी (तं के) ते (माना िके० ) अहंकाररूप पर्वतने (परिहर के० ) त्याग कर.. ते मानादि एटले मानरूप पर्वत कहेवो ? तो के (यस्मात् के०)जेथकी( उस्तरा के०) न तराय एवी (आ पन्नदीनां के०) विपत्तिरूप नदीनी (विततिः के) पंक्ति, ते (आविर्नवति के०) प्रगट थाय जे. जेमतीजा पर्वतोयकी पण नदीनी श्रेणि नत्पन्न थाय ने तेम. वली (यस्मिन के०) जे मानरूप पर्वतने विपे (शिष्टानि रुचित गुणग्रामनामापि के०) उत्तम पुरुषोने प्रीतिदायक एवा जे ज्ञानादिक गुणो अथवा औदार्यादिक जे गुणोत्तेनो जेसमूह, तेनुं जेमांनाम पणा (नास्ति के०) नथी. (च के०) वती(यः के०) जे मानादि, (क्रोधदावं के) कोधरूप-दावा नलने (वहति के) वहन करे .. ते क्रोधदावानल केहवो ले ? तो के (वध धीधूम्यया के) हिंसाबुद्रिरूप धूमें करीने (व्याप्तं के०) व्याप्त वे. वली (उरारोहं के०) उपर चडवाने अशक्य अर्थात् जेनो पार पामवाने पण अशक्य थवाय . अथवा बीजो अर्थ करवो, ते जेम के ( औचित्य वृत्तेः के०) नचिताचरण करनारने ( उरारोहं के ) ते मानादि चडवाने अशक्य ने. अर्थात् नचिताचरण करनारने मानाश्निो अनाव ले ॥४॥ टीकाः-अथ मानस्य अहंकारस्य दोषानाह॥ यस्मादिति। जो नव्यप्राणि न ! औचित्यत्तेः नचिताचारकरणात् । तद्योग्यविनयविधानात् तं मानादि मानएव अहंकारएव अस्तिं अहंकारपद्धतं परिहर । त्यज मुंच । तं कं ? यस्मान्मानास्तरा तरीतुं अशक्या आपन्नदीनां कष्टरूपनदीनां विततिःश्रे णिराविनवति प्रकटीनवति । अन्यस्मादप्यरेदीविततिः प्राऊनवति। तथा पस्मिन्मानाझै शिष्टानिरुचितगुणयामनामापि नास्ति । शिष्टानां उत्तमानां अनिरुचिताः प्रीतिदायिनोये गुणा ज्ञानादयः औदार्यादयो वा तेषां ग्रामः
SR No.010246
Book TitleJain Katha Ratna Kosh Part 01
Original Sutra AuthorN/A
AuthorBhimsinh Manek Shravak Mumbai
PublisherShravak Bhimsinh Manek
Publication Year1867
Total Pages321
LanguageHindi
ClassificationDictionary
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy