SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ २०४ जैनकथा रत्नकोष नाग पदेलो. पयसा के० ) उपशमरूपजलें करी ( सिक्तः के०) सिंचेलो . तो पण (पुनः के० ) वली (असौ के० ) ए वृद, ( यदि के ) जो (प्रकोपदवि र्नुजः के० ) प्रकोपामिनी (प्रत्यासत्तिं के० ) समीपताने (जजति के ) आश्रय करे . ( तदा के०') तो (जस्मीनावं के ) नत्मनावने (ल नते के०) प्राप्त थाय बे. ते केहवो बतो प्राप्त थाय ? तो के (विफलो दयः के०) गयो ने फलनो उदय जे थकी सर्थात् फलोदय रहित बतो जस्म जावने प्राप्त थाय बे. माटें क्रोधनो त्याग करंवो ॥ ४६॥ • टीकाः-फलतीति ॥ तपश्चारित्ररूपा व सुमो वृदः मुक्तिं मोदं फलति निष्पादयति । कथंनूतः ? कलिताश्रेय :श्रेणिप्रसूनपरंपरः । कलिता नुत्पादि ता श्रेयसां पुण्यानां कल्याणानां श्रेणिः राजिरेव प्रसूनानां पुष्पाणां परंपरा पंक्तिर्येन सः। पुनः कथंनूतः? प्रशमपयसा उपशम एव जलं तेन सिक्तः सेकं प्रापितः यदि पुनः परंतु असौ तपश्चरणमःप्रकोपहविर्नुजःक्रोधवन्हेः प्रत्या सत्तिं समीपं नजति आश्रयति, तदानस्मीनावं नस्मरूपतां जनते प्राप्नोति। कथंनूतः? विफलोदयः। विगतः फलस्य उदयो यस्मात् फलोदयरहितः॥४६॥ जाषाकाव्यः-कवित्त मात्रा० ॥जब मुनि को बोइ तप तरुवर, नपसम जल सींचत चित्त खेत ॥ उदित ज्ञान सारखा गुन पनव, मंगल पुहप मुगति फल हेत ॥ तव तहिं कोप दावानला उपजत, महा मोह दल पवन समेत सो जसमंत करत लिन अंतर, दाहत विरख सहित मुनिचेत ॥ ४६ ॥ शार्दूलविक्रीडितवृत्तध्यम् ॥ संतापं तनुते निनत्ति विनयं सौदाईमुत्सादय, त्युगं जनयत्यवयवचनं सूते विधत्ते क लिम्॥कीर्ति कुंतति उर्मतिं वितरति व्यादंति पुण्योदयम् , दने यः कुगतिं स दातुमुचितो रोषः सदोषः सताम् ॥४७॥ अर्थः-(संः के०) ते ( रोषः के) क्रोध, ( सतां के०) सत्पुरुषोने ( दातुं के० ) त्यागवाने ( उचितः के० ) योग्य . ए केहवो क्रोध ? तो के ( यः के०) जे रोष, (सदोषः के० ) अनेक दोषोयें सहित . तथा ( संतापं के०) चित्तोगने (तनुते के०) विस्तारे ने. वली (विनयं के०) विनयगुणने ( निनत्ति के०) नेदे दे. वली (सौहाई के०) मित्रनावने ( उत्सादयति के०) विनाश करे , वली (नईगं के० ) उगने ( जन
SR No.010246
Book TitleJain Katha Ratna Kosh Part 01
Original Sutra AuthorN/A
AuthorBhimsinh Manek Shravak Mumbai
PublisherShravak Bhimsinh Manek
Publication Year1867
Total Pages321
LanguageHindi
ClassificationDictionary
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy