SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ श्रुत-शार्दूल आचार्य शय्यम्भव ५७ = श्रीमाञ्शय्यम्भव सूरियशोभद्रमहामुनिम् । श्रुतसागरपारीण पदे स्वस्मिन्नतिष्ठिपत् ।।१०६॥ (परिशिष्ट पर्व, सर्ग ५) •T तत्पट्ट ४ श्रीशय्यभवस्वामी। स च स्वगृहे यज्ञ कुर्वाण पचशतद्विज 'अहोकप्टमहोकष्ट तत्त्व न ज्ञायते क्वचिदिति" साधुवच श्रुत्वा यज्ञस्तभाध स्थित श्रीशातिजिन-बिंबदर्शनाद् बुद्ध । अष्टाविंशतिवर्षाणि गृहे स्थित्वा व्रत लेभे । एकादश (११) वर्षाणि जते त्रयोविंशतिवर्षाणि युगप्रधानत्वेसर्वायुपिष्टि ६२ वर्षाणि प्रपाल्य श्रीवीरात् ६८ वर्षातिक्रमे स्वयंयो। (पट्टावली समुच्चय, श्री गुरु पट्टावली, पनाक १६४)
SR No.010228
Book TitleJain Dharm ke Prabhavak Acharya
Original Sutra AuthorN/A
AuthorSanghmitrashreeji
PublisherJain Vishva Bharati
Publication Year1979
Total Pages455
LanguageHindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy