SearchBrowseAboutContactDonate
Page Preview
Page 294
Loading...
Download File
Download File
Page Text
________________ २७४ जैन धर्म के प्रभावक आचार्य आधार-स्थल १ श्रीमाधोऽस्ताघधी एलाध्य प्रशस्य कस्य नाभवत् । चित्र जाड्यहरा यस्य काव्यगनोमिविप ॥१७॥ (प्रभा० च०, पृ० १२१) २ पितृभ्रातगुरुस्निग्धवन्धुमिनेनिवारित । अपि नैव न्यवतिष्ट दुरि व्यसन यंत ॥२३॥ (प्रभा० च०, पृ० १२१) ३ अमीषा दर्शनात् कोपिन्यापि सूपकृत मयि । जनन्या क्षीरमुत्तप्तमपि पित्त प्रणाशयेत् ॥४७।। (प्रभा० च०, पृ० १२२) ४ अत प्रभृति पूज्याना चरणी शरण मम । प्राप्त प्रवहणे को हि निस्तितीपंति नाम्बुधिम् ॥ ५१॥ (प्रभा० च०, पृ० १२२) ५ अन्यदा रममाणेनोक्तम्-द्रम्म ५०० यावत् क्रीडयध्वम् ।' द्रम्मान् ददामि, शिरो वा ददामि । (पुरातन प्र० स०, पृ० १०५) ६. एव वेपद्वयप्रदानेन एहिरेयाहिरा २१ कृता. । एव वेपद्वयप्रदानेन एहिरेयाहिरा २१ कृता । (प्रवन्धकोश, पृ० २५, २६) ७ दिन कतिपयर्मासमाने तपसि निमिते । शुभे लग्ने पञ्चमहायतारोपणपवणि ॥२॥ (प्रभा०'च०, पृ० १२३) ८ प्रन्थ व्याख्यानयोग्य · यदेन चक्रे शमाश्रयम् । मत प्रभृति सङ्घोऽस्य व्याख्यात विरुद ददौ ॥१७॥ (प्रभा० च०, पृ० १२६)
SR No.010228
Book TitleJain Dharm ke Prabhavak Acharya
Original Sutra AuthorN/A
AuthorSanghmitrashreeji
PublisherJain Vishva Bharati
Publication Year1979
Total Pages455
LanguageHindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy