SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ सद्धर्म- धुरीण आचार्य सुहस्ती आधार-स्थल १ कोसबाऽऽहारकते, अज्जसुहत्थीत दमग पव्वज्जा । अव्वतेण सामाइएण रण्णो घरे जातो || ३२७५ ।। २ अज्जसुहत्थाऽऽगमण, दुट्ठ सरण च पुच्छणा कहणा । पावयणम्मि य भत्ती, तो जाता सपतीरण्णो ॥ ३२७७।। ३ साहूण देह पय, अह भे दाहामि तत्तिय मोल्ल । णेच्छति घरे घेत्तु, समणा मम रायपँडो त्ति ॥३२८०॥ -५ तत प्रेपीदनार्येषु साधुवेषधरान्नरान् ॥९१॥ ६ एव राशोऽति निर्बन्धादाचायें केऽपि साधव । विहर्तुमा दिदिशिरे ततोऽन्द्रमिलादिषु ॥१६॥ ७ निरवद्य श्रावकत्वमनार्येष्वपि साधव । दृष्ट्वा गत्वा स्वगुरुवे पुनराख्यन्स विस्मया ॥१०१॥ - क्षमाश्रमणा -४ आयं सुहस्ती जानानोऽप्यनेपणामात्मीय शिष्यममत्वेन भणति - राजधर्ममनुवर्तमान एप जन एव यथेप्सितमहारादिक प्रयच्छति । तत आयं महागिरिणा भणितम् - आर्य 1 त्वमपीदृशो बहुश्र तो भूत्वा यद्येवमात्मीय शिष्यममत्वेनेत्थ ब्रवीषि ततो मम तव चाद्य प्रभूत्ति विष्वक् सम्भोग नैकत्र मण्डल्यासमुद्देशनादिव्यवहाररति, एव सभोगस्य विष्वक्करणमभवत् । ८ परावर्तितुमारेभे प्रदीप-समयेऽन्यदा । प्राचार्यं नलिनीगुल्माभिधमध्ययन वरम् ॥१३३॥ ६ भद्रायाश्च सुतोऽवन्ति सुकुमाल सुरोपम । तदा च विलसन्नासीत्सप्तभूमिगृहोपरि ॥१३४॥ द्वात्रिंशता कलते सक्रीडन् स्व स्त्रीनिभैरपि । तस्मिन्नध्ययने कणं ददौ कर्णरसायने ॥१३५॥ १०५ (वृहत्कल्प भाष्य, विभाग ३ ) ( बृहत् कल्प, सभाप्य विभाग ३, पनाक २० ) (परि० पर्व, सर्ग ११) १० भद्राय सदने गत्वा मुक्त्वका गुर्विणीवधूम | वधूभि सममन्याभि परिव्रज्यामुपाददे ॥१७५॥ ( वृहत्कल्प भाष्य, विभाग ३ ) (वृहत्कल्प भाष्य, 1 विभाग ३) (परि० पर्व, सर्ग ११) (परि० पर्व, सगं ११) (परि० पर्व, सगं ११) (परि० पर्व, सगं ११) (परि० पर्व, सर्ग ११)
SR No.010228
Book TitleJain Dharm ke Prabhavak Acharya
Original Sutra AuthorN/A
AuthorSanghmitrashreeji
PublisherJain Vishva Bharati
Publication Year1979
Total Pages455
LanguageHindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy