SearchBrowseAboutContactDonate
Page Preview
Page 184
Loading...
Download File
Download File
Page Text
________________ १७४ 1 जैन दर्शन में आचार मीमांसा ६७--गी० २० पृष्ठ ३४४ ६८-कठ० उप० ६६-छान्दो० उप० ७१३४ ७०-छान्दो० उप० ५।११११२ ७१-वृह० उप० २१ ७२-यथेयं न प्राक्क्तः पुरा विद्या, ब्राह्मणान् गच्छति तस्मादु सर्वेषु लोकेषु क्षत्रस्यैव प्रशासनमभूदिति तस्मै होवाच -छान्दो उप० ५३१७ ७३-इह मेगेसि नो सन्ना भवई-अस्थि में आया उववाइये, नत्थि मे आया उववाइए, के अहमंसि, केवाइसी चुओ इह मेच्चा भविस्सामि --श्राचा० १११११२ ७४---गी. र० ७५-नैव वाचा न मनसा प्राप्तु शक्यो न चक्षुषा।-कठ० उप० २।३ ७६-ब्रह्मचर्यादेव प्रव्रजेद् गृहावा, वनाद्वा, यदहरेव विरजेत् तदहरेव प्रव्रजेत्। -जाबा० उप० ४ ७७-द० चि० पृ० १३७-३८ ७८-औप० ७६-उत्त० ५२० ८०-उत्त० ५।२६-२८ ८१-उत्त० ५।२३-२४ ८२-उत्त० ६४४ ८३-उत्त० ६२६ ८४-"पमत्तेहि गारमावसंतेहिं" -आचा० ११५।३।१५६ ८५-अन्नलिगसिद्धा, गिहिलिंग सिद्धा। नं० २० ८६-उत्तर मणुयाण आहियांगाम धम्मा इह ये अणुस्सुयं । जं सि विरता, समुडिया, कासवस्स अणुधम्म चारिणा ॥ -सू० १।२।२।२५ ८७-भणंता अकरेंता य- बन्धमोक्ख पंइरिणणो। वाया वीरिय मेते समासासेंति अप्पयं ॥ . -उत्त०,६९
SR No.010216
Book TitleJain Darshan me Achar Mimansa
Original Sutra AuthorN/A
AuthorChhaganlal Shastri
PublisherMannalal Surana Memorial Trust Kolkatta
Publication Year
Total Pages197
LanguageHindi
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy