SearchBrowseAboutContactDonate
Page Preview
Page 182
Loading...
Download File
Download File
Page Text
________________ १७२] जैन दर्शन में आचार मीमांसा १६-तुति पाव कम्माणि, नवं कम्ममकुधनो। अकुघओ णबं णस्थि, कम्म नाम विजाणई ।। -सू० ११५/६,७ २०-सू० १११५-१७ । २१--भग० ७१ २२-सू० ११४-१५ २३-एक्कं चिय एक्कवयं, निद्दि जिणवरेहि सव्वेहि । पाणाइवायविरमण-सव्वासत्तस्स रक्खहा || -पं० सं० अहिसैषा मत्ता मुख्या, स्वर्गमोक्षप्रसाधनी। - एतत्संरक्षणार्थं च, न्याय्यं सत्यादिपालनम् ||-हा० अ० २४-अहिंसा शस्यसंरक्षणे वृत्तिकल्पत्वात् सत्यादिवतानाम् । -हा० अ० १६५ २५-अहिसा पयसः पालिभूतान्यन्य व्रतानि यत् । -योग० २६-नाइ वाएज्ज कंचणं । नय वित्तासए परं। -उत्त०२।२० २७-न विरुज्झेजकेणई। —सू० १११५/१३ २८-मेत्ति भूएसु कप्पए। -उत्त० ६।२ २६-आचा० ११५॥५॥५ ३०-आचा० २०१५ प्रश्न (संवर द्वार) ३१-तं बंभं भगवतं -प्रश्न० २-४ ३२-तवेसु उत्तम बंभचेरं... -सू० १।६।२३ ३३-जंमिय आराहियंमि भाराहियं वयमिणं सव्वं -प्रश्न० २-४ ३४--इथिओ जे ण सेवंति आइमोक्खा उत्तेजणा -सू० १११५/९ . ३५-जम्मिय भग्गम्मि होइ सहसा सव्वं सभग्गं -प्रश्न० २।४ ३६-नेयारिसं दुत्तरमत्थि लोए -उत्त० ३२।१७ ३७-उत्त० ३२॥१८ ३८-प्राचा० ११५४११६० ३६-उत्त० ३२।१०१ ४०-उत्त० १६।१०
SR No.010216
Book TitleJain Darshan me Achar Mimansa
Original Sutra AuthorN/A
AuthorChhaganlal Shastri
PublisherMannalal Surana Memorial Trust Kolkatta
Publication Year
Total Pages197
LanguageHindi
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy