SearchBrowseAboutContactDonate
Page Preview
Page 177
Loading...
Download File
Download File
Page Text
________________ जैन दर्शन में आचार मीमांसा अलोए पsिहया सिद्धा, लोयग्गेय पइडिया । इहं वोटि चइत्ताणं, तत्थ गंतूण सिज्झइ ॥ - उत्त० ३६ ५६-५७ ७१ – कम्म गुरु यत्तयाए, कम्म भारित्ताए, कम्म गुरु संभारियत्ताए." नेरइया नेरइएसु उववज्र्ज्जति -भग० ६-३२ ७२ – सहजोर्ध्वगमुक्तस्य, धर्मस्य नियमं विना । कदापि गगनेऽनन्ते, भ्रमणं न निवर्तते ॥ -- द्रव्यानु० त० १० १६ ७३–जाव च ण भंते । से जीवे नो एग्रइ जाव नो तं तं भावं परिणमइ, तावं चणं तस्य जीवस्म अंते तकिरिया भवइ ? - हंता, जाव-भवइ । - भग० ३।३ [ १६७ ७४ - जैन० दी० ५|४२ ७५——अन्नस्म दुक्लं अन्नोन परियाय इत्ति, ग्रन्नेण कडं ग्रन्नो न परिसंवेदेति, पत्तेयं जायति, पत्तेयं मरई, पत्तेयं चयइ, पत्तेयं उबवजइ, पत्तेयं का, पत्तेयं सन्ना, पत्तेयं मन्ना एवं विन्नू वेदणा... सू० २।१ ७६ - प्पा मित्तममित्तंच, दुपट्टिय सुपहिय । उत्त० २०१३७ ७७ – अण्णाणटो णाणी, जदि मण्णदि सुद्ध संपयोगादो हवदिति दुक्खं मोक्खं, पर समय रटो हवदि जीवो । पञ्च० १७३ - सिद्धा सिद्धिं मम दिसन्तु ७८ श्राव० चतु ०
SR No.010216
Book TitleJain Darshan me Achar Mimansa
Original Sutra AuthorN/A
AuthorChhaganlal Shastri
PublisherMannalal Surana Memorial Trust Kolkatta
Publication Year
Total Pages197
LanguageHindi
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy