SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ कौन-सी है? इस प्रश्न के समाधान में दो पक्ष प्रस्तुत किये गये हैं । प्रथम पक्ष का कथन है कि प्राकृत की उत्पत्ति संस्कृत से हुई है तथा दूसरा पक्ष उसका सम्बन्ध किसी प्राचीन जनभाषा से स्थापित करता है। प्राकृत व्याकरणशास्त्र में दोनों पक्षों का विश्लेषण इस प्रकार मिलता है १. प्रथम पक्ष : i) प्रकृतिः संस्कृतम् । तव भवं तत आगतं वा प्राकृतम्-हेमचन्द्र । ii) प्रकृतिः संस्कृतम्, तत्र भवं प्राकृतम् उच्यते-मार्कण्डेय । iii) प्रकृतेः संस्कृतायाः तु विकृतिः प्राकृतिः मता-नरसिह । vi) प्राकृतस्य तु सर्वमेव संस्कृतं योनिः-वासुदेव । v) प्राकृतेः आगतम् प्राकृतम् । प्रकृतिः संस्कृतम्-धनिक । vi) संस्कृतात् प्राकृतं श्रेष्ठं ततोऽपभ्रंश भाषणम्-शंकर । vii) प्रकृतेः संस्कृताद् आगतं प्राकृतम्-सिंहदेवगणिन् । viii) प्रकृतिः संस्कृतम्, तत्र भवत्वात् प्राकृतं स्मृतम्-पीटर्सन । (प्राकृतचन्द्रिका) २. वितीय पक्ष : i) 'प्राकृतेति' सकलजगज्जन्तूनां व्याकरणादिभिरनाहितसंस्कारः सहजी वचनव्यापारः प्रकृतिः, तत्र भवं सैव वा प्राकृतम् । 'आरिसवयवो सिद्ध देवाणं अदमागहा वाणी' इत्यादि-वचनात् वा प्राक् पूर्व कृतं प्राक्कृतं बालमहिलादिसुबोधं सकलभाषानिबन्धभूतं वचनमुच्यते । मेघनिमुक्तिजलमिर्वकस्वरूपं तदेव च देशविशेषात् संस्कारकरणाच्च समोसादितविशेष सत् संस्कृतायुत्तरविभेदानाप्नोति । अतएव शास्त्रकता प्राकृतमादौ निर्दिष्टं तदनु संस्कृतादीनि । पाणिन्यादिव्याकरणोवित. शब्दलक्षणेन संस्करणात् संस्कृत-मुच्यते-नमिसाधु ii) सयलाओ इमं वाया विसंति एत्तो य गति वायाो । एंति समुदं चिय ऐति सायरामओ च्चिय जलाई ॥-वाक्पतिराज iii) याद् योनिः किल संस्कृतस्य सुदशां बितासु यन्मोदते -राजशेखर उपर्युक्त दोनों पक्षों का विश्लेषण हम इस प्रकार कर सकते हैं कि प्राकृत वस्तुतः जनबोली थी जिसे उत्तर काल में संस्कृत के माध्यम से समझने-समझाने १. भारतीय बार्यभाषा और हिन्दी, पृ. ७२; प्राकृत भाषा और साहित्य का मालोचनात्मक इतिहास, १-६.
SR No.010214
Book TitleJain Darshan aur Sanskriti ka Itihas
Original Sutra AuthorN/A
AuthorBhagchandra Jain Bhaskar
PublisherNagpur Vidyapith
Publication Year1977
Total Pages475
LanguageHindi
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy