SearchBrowseAboutContactDonate
Page Preview
Page 247
Loading...
Download File
Download File
Page Text
________________ ( २१९ ) अरिहंते कित्तइस्सं चउवीसंपि केवली ॥१॥ उसभ मज्जिअंच वन्दे, संभवमभिनन्दणं च । सुमिणं च, पउमप्यहं, सुपासं जिणं च चन्दप्यहं बन्दे ॥२॥ सुविहिंचपुप्फदन्तं, सीअल सिज्जंस वासुपुज्जं च, विमलमणन्तं च जिणं, धम्मसंतिं च बन्दामि ॥ ३ ॥ कुन्थु अरं च मलिं, बन्देमुणिसुब्बयं नमिजिणं च, बन्दामि रिठ्नेमि, पासंतह बद्धमाणं च ॥ ४ ॥ एवं मए अभिथुआ, विहुअर यमलापहीण जर मरणा, च उबीसं पिजिणवरा, तित्थयरामे पसीअंतु ॥ ५॥ कित्तिअवन्दिअ महिआ, जेते लोगस्स उत्तमासिद्धा, आरोग्ग बोहिलाभ, समाहिवर मुत्तमंदिंतु ॥ ६ ॥ चन्देसुनिम्मलयरा, आइच्चेसुअहिअंपया सगरा सागर वर गम्भीरा, सिद्धा सिद्धिंममदिसंतु । ७ । ४ -
SR No.010192
Book TitleGyandipika arthat Jaindyot
Original Sutra AuthorN/A
AuthorParvati Sati
PublisherMaherchand Lakshmandas
Publication Year1907
Total Pages353
LanguageHindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy